________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७१५]
REA
4
प्रत
सूत्रांक
[७१५]
श्रीस्थाना- सूक्ष्मत्वात्सर्वमकायभावितं करोतीति, 'रयउग्धाए'त्ति विश्वसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते ।।१०स्थाना.
सूत्र- अस्वाध्यायाधिकारादेवेदमाह-'वसविहे ओरालिए' इत्यादि, औदारिकस्य-मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्या-|| उद्देश वृत्तिः यिक, तत्रास्थिमांसशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिक द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे | अस्वा
काचौप्यधीयते, यदाह-"सोणिय मंसं चम्मं अट्ठीवि य होति चत्तारि" इति, शोणितं मासं चर्मास्थि भवन्त्यपि च-साध्यायिक ॥४७६॥
लावारि ॥] क्षेत्रतः पष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी मार्जारादिभिमूपिकादिव्यापादनेऽहोरात्रं सू०७१५
चेति, भावतः सूत्र नन्दादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं Fol यावत् आर्त्तवं दिनत्रयं खीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताट्राभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिक न
भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीनि-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं-समीपमशुचिसामन्तमस्वाध्यायिक भवति, उक्तं च कालग्रहणमाश्रित्य-"सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जा" इति [शोणितमूत्रपुरीषेषु घाणालोको परिहरेत् ] श्मशानसामन्त-शवस्थानसमीप, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमान-यदि चन्द्रः सूर्यो वा प्रहणे सति सग्रहोऽन्यथा वा
॥४७६॥ निमज्जति तदा ग्रहणकालं तद्राविशेष तदहोरात्रशेषं च ततः परमहोरात्रं च वर्जयन्ति, आह च-"चंदिमसूरुवरागे निग्याए |गुंजिए अहोरत्तं" इति चिन्द्रसूर्योपरागे निर्घाते गुंजितेऽहोरात्र] आचरितं तु यदि तत्रैव रात्री दिने वा मुक्तस्तदा चन्द्रग्रहणे
दीप अनुक्रम [९०२]
15
El
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~385~