________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७१४]
प्रत
सूत्रांक
[७१४]
बराते सूरोवराए पडणे रायबुग्गहे चसयरस अंतो ओरालिए सरीरगे (सू०७१४) पंचिंबियाणं जीवाणं असमारभमाणस्स दसविधे संजमे कजति, तं०-सोयामताओ सुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेचा
भवति एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति, एवं असंयमोवि भाणिवब्बो (सू०७१५) तत्र 'अंतलिक्खए'चि अन्तरिक्ष-आकाशं तत्र भवमान्तरीक्षक स्वाध्यायो-वाचनादिः पञ्चविधो यथासम्भव | यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का-आकाशजा तस्याः पातः उस्कापातः, तथा दिशो दिशि वा|| दाहो दिगाहा, इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवत्ती स दिशाह इति, गर्जित-जीमूतध्वनिः, विद्युत्-तडित् निर्घात:-साने निरत्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, 'जूयए'त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जुयगोत्ति भणित, सन्ध्याप्रभाचन्द्रप्रभयोर्मिनत्वमिति भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने कालबेला न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपं-"दिसिदाहो छिन्नमूलो उकसरेहा पयासजुत्ता वा । संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि ॥१॥"[छिसमूलो विवाहः सरेखा प्रकाशयुक्ता वा उल्का संध्याछेदावरणस्तु यूपक एव शुक्ले त्रीणि दिनानि ॥१॥] 'जक्खालि
'ति यक्षादीप्यमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो -5 मिका धूमाकारा धूवेत्यर्थः, महिका प्रतीता, एतच द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव
दीप
अनुक्रम [९०१]
Et
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~384~