________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१३] + गाथा
SA%
प्रत
सूत्रांक
[७१३]
श्रीस्थाना-प्रभेदपरिणाम पक्षधा, तब खण्डभेदः विनमृत्पिण्डस्येव १ प्रतरभेदोऽनपटलोष २ अनुवटभेदो खस्ने ३ पूर्णभेद १० स्थाना.
सूत्र- चूर्णनं ४ उत्करिकाभेदः समुत्कीर्वमाणमस्तकस्येवेति, वर्णपरिणामः पक्षघा गन्धपरिणामो द्विधा रसपरिणामः पबचा उद्देशः वृत्तिः । सपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभाव बद्रव्यं बदगुरुकलघुकं भयम्ससूनम पाच-1 अस्वा
मनकर्मद्रव्यादि तदेव परिणामः परिणामततोरभेदात् अगुरुलघुकपरिणामः पतम्रहणेवैतद्विपक्षोऽपि गृहीतो प्रयाध्यायिक ॥४७५॥
तव गुरुकं च विवक्षया लघुकं च विवक्षयैव यत् द्रव्यं तद्गुरुकलघुकं मौदारिकादि स्थूलतरमित्यर्थः, इदमुरुखलं दिसू०७१४ |विध वस्तु निश्चयनवमतेन व्यवहारतस्तु चतुर्दा, तब गुरुक-अधोगमनस्वमा वजादि लघुकं-अयंगमवावं| भूमादि गुरुकलघुकं-तिर्यग्गामि वायुज्योतिम्कविमानादि अगुरुलघुक-आकाशादीति, आह भाष्यकारा--"विच्छपयो सम्वगुरू सवलहुं या न बिबई दन्न । वायरसिह गुरुङहुयं अगुरुगहु सेस दम्बं ॥१॥ गुरुय लहु अभय योभयमिति वावहारिवनयल्सा । दब ले १ दीवो २ वाऊ वोमं । जहासंसं ॥२॥” इति [निश्चयतः सवेगुरु सचेषु वा 8 द्रव्यं न विद्यते बादरं शह गुरुलघुकं शेष द्रव्यमगुरुलघुकं ॥१॥ गुरु लघु उभयं अनुभवं च द्रव्य व्यवहारनवोति - दीपः २ वायुः ३व्योम ४ यथासंख्यं ॥२॥] शब्दपरिणामः शुभाशुभमेदाद द्विषेति । बजीवपरिणामाधिकारात्| PI पुगठनक्षणाजीवपरिणाममन्तरिक्षलक्षणाजीवपरिणामोपाधिकमवाध्यायिकव्यपदेश्यं 'दविहे' स्यादिना सूत्रेणा
बसविषे अवळिविकाते असन्माइए पं० २० वसावाते दिनिदाघे गजिते विजुवे निग्नावे बूबने जक्यालिचे भूमिका T ४७५॥ महिला स्वया । बसविहे बोधळिते भसदाखिये पं००-प्रति मंसं सोणिते भमुतिमामंते मुखाणमामी चंदो
दीप
अनुक्रम [९००
Ecom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~383~