________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१३] + गाथा
प्रत
सूत्रांक
[७१३]
श्रीस्थाना- परिणामः प्रोक्तः खलु पर्ययनयस्य ॥१॥" इति, जीवस्य परिणामः २ इति विग्रहः, स च प्रायोगिका, तत्र|5१० स्थाना.
गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयानारकादिव्यपदेशहेतुः तपरिणामश्चाऽs- उद्देशः३ वृत्तिः भवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह-इंदियपरि- स्तम्भाः
णामेति स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणती चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं क-| समाधीत॥४७४॥
पायपरिणाम उक्तः, सच क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामे च सति लेश्यापरिणतिर्नतु लेश्यापरिणती कषाय-| रेप्रव्रज्यापरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद् भवति, यत उक्तम्-"मुहुत्तद्धं तु जहन्ना उ-| श्रमणधकोसा होइ पुब्बकोडीओ । नवहिं वरिसेहिं ऊणा नायब्वा सुक्कलेस्साए ॥१॥" इति [शुक्लेश्याया जघन्या स्थिति-Bामवैयावृमुहूर्त्ता नववर्षोंना पूर्वकोटी उत्कृष्टा ज्ञातव्या भवति ॥१॥] अतो लेश्यापरिणाम उक्का, स च कृष्णादिभेदात्त्य जीवापोटेति, अयं च योगपरिणामे सति भवति, यस्मान्निरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः-समुच्छिन्नक्रियं ध्यान- जीवपरि
मलेश्यस्य भवतीतिलेश्यापरिणामानन्तरं योगपरिणाम उक्तः, स च मनोवाकायभेदानिधेति, संसारिणां च योगप-| णाम: &ारिणताबुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, सच साकारानाकारभेदाद् द्विधा, सति चोपयोग- सू०७१०परिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसाचुक्ता, स-चाभिनिवोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टेोनमप्यज्ञान
७१३ |मित्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणत्रिविधोऽपि विशेषग्रहणसाधात् ज्ञानपरिणामग्रहणेन गृ-18॥४७४ ॥ लहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्का, स च त्रिधा-स
*5645+5353
दीप
अनुक्रम [९००
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~381~