________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-1, मूलं [७१३] + गाथा
प्रत
सूत्रांक
[७१३]
जीवपरिणामसूत्रमेतद्विलक्षणवादजीवपरिणामसूत्र, सुगमानि चैतानि, नवरं 'समाहिति समाधान समाधि-समता सामान्यतो रागाचभाष इत्यर्थः स चोपाधिभेदाइशधेति । 'दागाहा, ''चि छन्दात् स्वकीयादभिप्रायविशेषाद्रो|विन्दवाचकस्वेव सुन्दरीनन्दस्येव वा, परकीयादा धातृवचभवदत्तस्येव या सा छंदा 'रोसा यति रोषात् शिवभूतेरिव या सा रोषा 'परिशुण्ण'शि परिघुना दारिद्रयात्काष्ठहारकस्येव था सा परिघूना 'सुविणे'ति स्वमात् पुष्प-12 पूलाया इव या स्वमे वा या प्रतिपचते सा स्वमा 'पडिसुया चेव'ति प्रतिश्रुतात्-प्रतिज्ञानाद् या सा प्रतिश्रुता| शालिभभगिनीपतिघन्यकस्पेय 'सारणिय'त्ति स्मारणाचा सा स्मारणिका मल्लिनाथस्मारितजम्मान्वराणां प्रतिबुख्यादिराजामामिव 'रोगिप्पिय'ति रोगः भालम्बनतथा विद्यते यस्यां सा रोयिणी सैव रोगिणिका सनत्कुमा
रस्येव 'अणाढियत्ति अनाहताद्-अनादराया सा अनाहता नदिपेणस्येव अनाहतस्व वा-शिथिलस था सा तथा है 'देवसत्ति'त्ति देवसंज्ञ-देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेति, 'वच्छाणुबंधा यचि गाथातिरिकं वत्स:
पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरखामिमातुरिवेति, श्रमणधम्मो व्याख्यात एव, नवरं 'चियाए'त्ति त्यामो दानधर्म इति । व्यावृत्तो व्यापृतो चा व्यापारस्तत्कर्म वैवावृत्त्वं वैयावृत्त्वं वा भकपानादिभिरुपष्टम्भ इत्यर्थः, 'साहमिय'त्ति समानो धर्मः सधर्मस्तेन चरन्तीति साधम्मिकार-माधवः । 'परिणामे' त्यादि, परिपमनं परिणामस्तद्वारगमनमित्यर्थः, यदाह-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानं च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥" द्रव्यार्थनयस्येति, "मसर्यवेण नाशः मादुर्भावोऽसता च पर्ययतः। द्रव्याणां ।
दीप
अनुक्रम [९००
SamEaucatunar
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~380~