________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१२] + गाथा
प्रत
सूत्रांक
[७१२]
मवैया
श्रीस्थाना- रोसा ९ परिजुना विणा र पहिस्सुत्ता ५ व । सारणिता ६ रोगिणीला ७ अणादिता ८ देवसासी ॥१॥ १०स्थाना. सूत्र
पच्छाणुबंधिता १० । दसविधे समणधम्मे पं०२०-खंती मुत्ती अजवे मरने लायवे सच्चे संजमे सवे चिताते चंभ- उद्देश ३ वृत्तिः
परवाले क्सपिये वेगावचे पं००-आयरियवेयावचे १ बज्झायवेयावच्चे २ धेरवेयावये ३ तवस्सि०४ गिलाण.५ स्तम्भाः
सेह० कुछ०७ गण. ८ संघवेयायचे ९ साहम्मियवेयावचे १० (सू० ७१२) । दसविवे जीवपरिणामे पं० समाधी॥४७३॥
सं०-गति परिणाये इंदितपरिणामे कसायपरिणामे लेसा० जोगपरिणामे उवओग० जाण दसण० चरित्त० वेतपरिणामे । तिरेप्रव्रज्यादसपिधे अजीवपरिणामे पं०, २०-बंधणपरिणामे गति. संठाणपरिणामे भेद० वण्ण. रस. गंध० फास.
श्रमणधगुरुलहु० सरपरिणामे (सू० ७१३) | 'सही'त्यादि, स्पष्ट, नवरं 'अहमती'ति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव । त्यं जीवा
AA जात्यादिभिरुत्तमत्या पर्यन्तवत्ती, अथवाऽनुस्वारपाकृततयेति अहं अति:-अति शयवानिति एवंविधोल्लेखेन 'भिजति ||
P जीवपरिस्तनीयात्-स्तब्धो भवेत् मायेदित्यर्थः, यावत्करणात् 'बलमएण रूवमएण सुबमएण तवमएण लाभमएणेति रश्य,12
णाम: पूतथा 'नागसुबळे ति नागकुमाराः सुपर्णकुमाराव या विकल्पार्थः मे-मम अन्तिक-समीपं 'हब्ब'शीप्रमागच्छन्तीति, सू०७१०*
पुरुषाणां प्राकृतपुरुषाणां धर्मो-जानपर्यायलक्षणस्तस्माद्वा सकाशात् उत्तर-प्रधानः स एवौत्सरिकः 'अहोधिवाति नि-II कायतक्षेत्रविषयोऽवधिस्तष ज्ञानदर्शनं प्रतीतमिति । उक्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति शासना ॥४७३॥
समाधीतरबोसश्रायः मान्यति असून, अग्यावसथ मणामस्तशिशेषन यावृत्त्यमिति तत्सूत्रे जीवधमोचित अति ||
दीप
अनुक्रम [८९९]
AmEauratoninthiatioine
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~379~