________________
आगम
(०३)
प्रत
सूत्रांक
[७०९]
दीप
अनुक्रम [८९४]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ७०९ ]
स्थान [१०],
त्यादि गतार्थे नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, एवं अमनोज्ञानुपहतवान्-उपनीतवान्, इह चैकवचनबहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयं एवं वर्त्तमाननिदेंशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमं, मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिर्देशेन नवमं, अहं चेत्यादि दशमं 'मिच्छति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति । क्रोधोत्पत्तिः संयमिनां नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्रं संवर विपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुपकरणसंवरः- अप्रतिनियताकल्पनी यवखाद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौधिकोपकरणापेक्षः तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यत्संवरणं-सङ्गोपनं स शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्समस्तौपग्रहिकोप करणापेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरायुक्ताविति । असंवरस्यैव विशेषमाह--"
दसहि ठाणेहिं अहमंतीति भिज्जा, वं०-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८ णागसुवन्ना वा मे अंवितं हव्यमागच्छति ९ पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने १० (सू० ७१०) दसविधा समाधी पं० [सं० पाणातिवायवेरमणे मुसा० अदिन्ना० मेहुण० परिग्रहा० ईरितासमिती भासासमिती एसणासमिती आयाण ० उच्चारपासवणखेलसिंघाणगपारिहावणितासमिती, दसविधा असमाधी पं० सं० पाणातिवाते जाव परिग्गद्दे ईरिवाऽसमिती जान उपारपासवणखेलसिंघाणगपारिद्वावणियाऽसमिती (सू० ७११) दसविधा पव्वज्जा पं० [सं० छंदा १
Far Far & Pria Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~ 378~
stray.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः