________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७०८]
श्रीस्थाना
सूत्रवृत्तिः
5455
प्रत
॥४७२॥
सूत्रांक
[७०८]
रति अवहरिस्सइ उपहारसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवझायाणं सम्म वहामि ममं च णं आयरि- ल१०स्थाना. बउवज्झाया मिच्ई पवित्रा १० (सू०७०८) दसविधे संजमे पं० सं०-पुढचिकातितसंजमे जाव वणस्सतिकाय- उद्देशः३ संजमे पेइंदितसंजमे सेंदितसंजमे चउरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे ५००पुढविकातितअसंजमे आउ० तेउ० बाउ० षणस्सति जाव अजीवकायअसंजमे । वसविधे संवरे पं० तं-सोतिदिय- लना क्रोसंवरे जाव फासिवितसंबरे मण, वय काय. उवकरणसंबरे सूचीकुसग्गसंवरे । दसविधे असंबरे पं० २०-सोर्ति- | धोत्पत्तिदिवअसंवरे जाव सूचीकुसग्गअसंवरे (सू०७०९)
हेतवः - 'दसही'त्यादि स्पष्टं, नवरं 'अच्छिन्ने'त्ति अच्छिन्न:-अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरे यमाचार गच्छेत् 'आहारेजमाणे'त्ति आहियमाणा-खाद्यमानः पुद्गलः आहारे वा अभ्यवाहियमाणे सति पुद्गलश्वलेत् परिण- सू०७०७
७०९ म्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छृस्यमानः-उच्छासवायुपुद्गलः उच्चस्यमाने || वा-उच्छृसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा बेद्यमानो निजींर्यमाणश्च कर्मपुगलोऽथवा वेद्यमाने नि-1 जीयमाणे च कर्मणि पैक्रियमाणो-क्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणो-मैथुनसंज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणे वा-भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो-भूताद्यधि
॥४७२॥ राष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो-देहगतवायुप्रेरितः वातपरिगते| कावा देहे सति बाह्यवातेन वोत्क्षिप्त इति । पुद्गलाधिकारादेव पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह-दसही
दीप
अनुक्रम [८९३]
B53
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~377~