________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [७०३]
प्रत
सूत्रांक
ॐॐॐ
[७०३]
जरा चेव (सू०७०२) णव पएसिता खंधा अणंता पण्णत्ता नवपएसोगाढा पोग्गला अणंता पणत्ता जाव णवगुण
लुक्खा पोग्गला अणता पण्णत्ता (सू०७०३) नवमं ठाणं नवमझयणं समत्तं ॥ कण्ठ्यं, च नवरं 'पच्छंभाग"त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्धागानि चन्द्रोऽतिक्रम्य यानि भुले, पृष्ठ 2 दत्वेत्यर्थः, 'अभिई गाहा,'अस्सीइ'त्ति अश्विनी मतान्तरं पुनरेवम्-"अस्सिणिभरणी समणो अणराहधणिद्वरेवईपूसो । मियसिरहत्थो चित्ता पच्छिमजोगा मुणेयवा ॥१॥” इति [ अश्विनी भरणी श्रवणं अनुराधा धनिष्ठा रेवती पुष्यः मगशिरः हस्तश्चित्रा पश्चिमयोगानि ज्ञातव्यानि ॥१॥] नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्र, व्यक्तं ।। अनन्तरं विमानानामुचत्वमुक्तमिति कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धाद्वृषभकुलकरसूत्र ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रं च, सुगमानि चैतानि, नवरं घनदन्तादयः सप्तमा अन्तरद्वीपाः । नवयोजनशता-10 नीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह-सुक्कस्से त्यादि, शुऋस्य महाग्रहस्य नव वीथय:-क्षेत्रभागाः प्रायस्त्रिभित्रिभिनेक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थ, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीधी चैरावणपदमिति, एतासां च लक्षणं| भद्रबाहुप्रसिद्धाभिरार्याभिः क्रमेण लिख्यते-भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मागगें । रोहिण्यादि ३| रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥ १ ॥ (आग्नेयं-कृत्तिका, आदित्यं पुनर्वसुरिति) वृषभाख्या ४ पैव्यादिः ३ श्रवणादि ३मध्यमे जरद्गवाख्याः ५। प्रोष्ठपदादि ४ चतुष्के गोवीधि ६ स्तासु मध्यफलम् ॥ २॥ (पैञ्यं
दीप
25%
अनुक्रम [८८७]]
E
atonin
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~370~