________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
श्रीस्थाना- प्रसूत्रवृत्ति
प्रत
॥४६८॥
सूत्रांक [६९३]
ज्ञातत्वमुद्गमोऽपि च न शुष्यति अविमुक्तिरलाघवता दुर्लभा शय्या ब्युच्छेदश्च ॥१॥" राज्ञः-चक्रवर्तिवासुदेवादेः-९ स्थाना. पिण्डो राजपिण्डा, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह-'जस्सील'गाहा, यौ शीलसमाचारी-स्वभा- उद्देशः ३ वानुष्ठाने यस्य स यच्छीलसमाचारः तावेव शीलसमाचारौ यस्य स तथेति ॥ महापद्मजिनो हि महावीरवदुत्तरफाल्गुनी- पश्चाद्भागनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धानक्षत्रसूत्र
विमानकुणा णक्वत्ता चंदस्स पच्छंभागा पं० सं०-अभिती समणो धणिट्ठा रेवति अस्सिणि मगसिर पूसो । इत्यो चित्ता व | लकरतीतहा पकछंभागा णव हवंति ॥ १ ॥(सू० ६९४) आणतपाणतआरणवुतेमु कप्पेसु विमाणा णव जोयणसयाई उद्धं र्थान्तरद्वीउच्चत्तेणं पं० (सू०६९५) विमलवाहणे णं कुलकरे णव धणुसताई उद्धं उच्चत्तेणं हुल्या (सू० ६९६) उसमे गं अरहा
पवीथीनोकोसलिते णं इमीसे भोसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं विईकंताहि तित्थे पवत्तिते (सू०६९७) पणदंत- कषायकुलहवंतगूढदंतसुद्धस्तदीवाणं दीया गवणवजोयणसताई आयामविक्खंभेणं पण्णता (सू०६९८) सुबास्स णं महाग- लकोटीपाहस्स गव वीहीओ पं० २०-हयवीही गतवीही जागवीही वसहवीही गोवीही उरगधीही अथवीही मितवीही वेसा
| पपुद्गलाः गरवीही (सू०६९९) नवविधे नोकसायवेयणिजे कम्मे पं० त०-इत्यिवेते पुरिसवेते णपुंसगयेते हासे रती अरह
सू०६९४भये सोगे दुगुंछे (सू०७००) चरिदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णता, भुयगपरिसप्पथलयर
७०३ पंबिंदियतिरिक्खजोणियाणं नवजाइकुलकोडिजोणिपगुहसयसहस्सा पण्णत्ता (सू०७०१) जीवा णं णवहाणनि
॥४६८॥ वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ पुढविकाइयनिवत्तिते जाव पंचिदितनिवत्तिते, एवं चिणउपचिण जाव णि
%AR
दीप अनुक्रम [८७२-८७६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~369~