________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
S
प्रत सूत्रांक [६९३]
शरीरेऽपि अक्रेयदुर्लभतरे विशेषेण मूच्छी करिष्यसि ॥१॥] (अक्रयणीय इत्यर्थः> अध्यात्मशुज्यभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्-"अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमणंतमज्जाते ॥१॥"[अपरिग्रहा अपि परकीयेषु भू कषायदोषैः अविनिगृहीतात्मानः अनन्तं कर्ममलमर्जयन्ति ॥१॥] इति, जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, यतोऽभ्यधायि-"न परोवएसविसया न य छउमत्था परोवएसपि । दिति न य सीसवगं दिक्खंति जिणा जहा सब्जे ॥१॥ तह सेसेहि य सब्वं कर्ज जइ तेहिं सब्यसाहम्मं । एवं च कओ-तित्थं न चेदचेलत्ति को गाहो? ॥२॥"[जिनाः सर्वे न परोपदेशवशगाः न च छद्मस्थाः । परस्योपदेशमपि नच ददति न च शिष्यवर्ग दीक्षयंति यथा ॥१॥ तथा शेपैश्च सर्व कार्य यदि तैः सर्वसाधय एवं च कुतः | तीर्थ ? न चेदचेल इति को ग्राहः (आग्रहः)॥२॥] अपि च-उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वात्, उक्तं च-तणगहणानलसेवानिवारणा धम्मसुकझाणट्ठा । दिटु कापग्गहणं गिलाणमरणट्ठया चेव ॥१॥" इति, [तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानार्थ कल्पग्रहणं दृष्टं ग्लानार्थाय मरणार्थाय चैव ॥१॥] तथा 'सेज्जायरे'त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरो-वसतिदाता तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, सच अशनादि ४ वखादि ४ शूच्यादि ४ खेति, तहणे दोषास्त्वमी-"तित्थंकरपडिकुट्ठो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुत्ती अलावता दुलहसेजा विउच्छेओ॥१॥” इति, [तीर्थकरप्रतिकुष्टः अ-18
दीप अनुक्रम [८७२-८७६]
CCCCCC
Editor
May
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~368~