________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
प्रत
सूत्रांक [६९३]
श्रीस्थाना-IIपुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः-सूरणादिः फल-पुष्यादि बीजस्थाना.
सूत्र- दाडिमादीनां हरित-मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति। 'पंचमहब्बइए' इत्यादि प्रथमपश्चिमती-8. | उद्देशः३ वृत्तिः र्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन-उभयसन्ध्य- महापा
मावश्यकेन यः स तथा, अन्येषां तु कारणजात एवं प्रतिक्रमणमिति, उक्तं च-"सपडिकमणो धम्मो पुरिमस्स य पच्छि-17 चरितं ॥४६७॥
मस्स य जिणस्स। मज्झिमयाण जिणाणं कारणजाए पडिकमणं ॥१॥" इति, [पूर्वस्य पश्चिमस्य जिनस्य साधोः सप्रतिक्रमणो सू०६९३ धर्मः मध्यमजिनसाधूनां कारणजाते प्रतिक्रमणं ॥१॥] तथा अविद्यमानानि-जिनकल्पिकविशेषापेक्षया असत्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्मचारिवं, न च सति| 2
चेले अचेलता न लोके प्रतीता, यत उक्तम्-"जह जलमवगाहतो बहुचेलोऽवि सिरवेढियकडिल्लो । भन्नइ नगे अचेलो द तह मुणभोसंतचेलावि॥१॥" [यथा जलमयगाहयन् बहुचेलोऽपि शिरोवेष्टितकटीवखः नरोऽचेलो भण्यते तथा मुनयः
सच्चेला अपि ॥१॥] अत:-"परिसुद्धजुन्नकुच्छियधोवानियअन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होति ॥१॥"[श्वेतजीर्णकुथितस्तोकानियतान्यभोगभोगैः मूरिहिता मुनयः सत्स्वपि अचेलका भवन्ति ॥१॥]18 (अनियतैरन्यभोगे च सति भोग्यरित्यर्थः> न च वखं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेपद शरीराहारादिवदिति, न हि शरीरायकादिसंसक्तिन भवति रागो वा नोत्पद्यते, उक्तं च-"अह कुणसि भुलवस्थाइएसुर
॥४६७॥ [मुच्छ धुर्व सरीरेऽवि । अक्के जदुल्लभतरे काहिसि मुच्छ विसेसेणं ॥१॥” इति [स्थूलवस्त्रादिषु भूच्छोमथ करोषि ध्रुवं |
दीप अनुक्रम [८७२-८७६]
Fit For
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~367~