SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: प्रत सूत्रांक [६९३] पक्खयो।" इति, [मूलात् स्वार्थ पाके प्रक्षेपः साध्वर्थमध्यवपूरकः॥] 'पूईए'त्ति शुद्धमपि कर्माद्यवयवैरपवित्री-15 कृतं पूतिक, उक्तंच-"कम्मावयवसमेयं संभाविजइ जयं तु तं पूई ॥” इति [आधाकर्मावयवसमेतं संभाव्यते यत्तत्पूतिकं ॥] 'कीए'त्ति द्रव्येण भावेन या क्रीतं-स्वीकृतं यत्तत्कीतमिति, यतोऽभ्यधायि-"दबाइएहि किणणं साहूणढाइ कीयं तु ॥” इति [द्रव्याद्यैः क्रीणनं साध्वर्थ तस्क्रीतन्तु ॥] 'पामिचं' अपमित्यक-साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम्-'पामिचं साहूणं अच्छा उच्छिदिउं दियावेइ" इति [साध्वध उद्यतकं गृहीत्वा ददाति प्रामित्यक] 'आच्छे । बलाद् भृत्यादिसकमाच्छिद्य यत्स्वामी साधवे ददाति, भणितं च-"अच्छेज चाछिंदिय जं सामी भिच्चमाईणं" इति [ भृत्यादिभ्य आच्छिद्य यत्स्वामी दत्ते तदाच्छेद्यं] 'अनिसृष्टं' साधारणं बहूनामेकादिना अननुज्ञातं दीयमानं, आह च-"अणिसटुं सामन्नं गोट्ठियमाईण दयउ एगस्स" इति [गोष्ठ्यादीनां सामान्य एकस्य ददतोऽनिसृष्टं ॥ 'अभ्याहृतं' स्वग्रामादिभ्य आहृत्य यद्ददाति, यतोऽवाचि-"सग्गामपरग्गामा जमाणियं अभिडं तय होई" इति हास्वग्रामपरग्रामाद्यदानीतं तदभ्याहृतं भवति ॥] [अध्यवपूरकादीनां स्वरूपमुक्तं न तु व्युत्पत्तिरित्याह-'एषा'मित्यादि] एषां शब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्कादय आधाकम्मोदिभेदा एव, तत्र कान्तारं-अदबी तत्र भक्त-भोजनं | यत्साध्याद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो-रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते, तथा वईलिका मेघाडम्बरं तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थ विशेषतो भक्तं दानाय निरूपयतीति, प्रा&ाघूर्णकार-आगन्तुकाः भिक्षुका एवं तदर्थ यद्भक्तं तत्तथा, प्राघूर्णको वा गृही स यद्दापयति तदर्थ संस्कृत्य तत्तथा, मूल MESSANSAR %AR 0-90 दीप अनुक्रम [८७२-८७६] % E पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~366~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy