SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: प्रत 4 सूत्रांक [६९३] श्रीस्थाना- एव स्थान-वस्तु आरम्भस्थानमेकमेव, तत्ततामत्तयोगलक्षणत्वात् तस्य, यदाह-"सब्बो पमत्तजोगो समणस्स उ होइ ९स्थाना० सूत्र- आरंभो" इति, [ सर्वः प्रमत्तयोगः भवति आरंभ एव श्रमणस्य ॥] इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितं, उद्देशः ३ वृत्तिः | तथा फलक-प्रतलमायतं काष्ठ-स्थूलमायतमेव लब्धानि च सन्मानादिनाऽपलब्धानि च न्यकारपूर्वकतया यानि भक्ता- | महापद्म चरितं दीनि तैर्वृत्तयो-निर्वाहा लब्धापलब्धवृत्तयः, 'आहाकम्मिए इ बत्ति आधाय-आश्रित्य साधून कर्म-सचेतनस्याचे॥४६६॥ |तनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म तदेवाधाकमिकम् , उक्तं च-"सच्चित्तं सू०६९३ जमचित्तं साहणऽहाए कीरए जं च । अञ्चित्तमेव पच्चइ आहाकम्म तयं भणियं ॥१॥"[साध्वर्थ सचित्तं यदचित्तं | क्रियते अचित्तस्य पाकादि वा तदाधाकर्म भणितं ॥१॥] इह चेकारः सर्वत्रागमिकः इतिशब्दो वाऽयमुपप्रदर्शनार्थपरो वा विकल्पार्थः, 'उद्देसियंति अर्थिनः पाखण्डिनः श्रमणानिन्धान वोद्दिश्य दुर्भिक्षात्ययादौ यदकं वितीर्यते तदौदेशिकमिति, उद्देशे भवमोद्देशिकमितिशब्दार्थः, यद्वा तथैव यदुद्धरितं सद् दध्यादिभिर्विमिष्ठय दीयते तापयित्वा वा | तदपि तथैवेति, इहाभिहितम्-"उद्देसिय साहुमाई ओमन्वय भिक्खवियरणं जं च । उद्धरियं मीसेर्ड तविउ उद्दे-13 Pासियं तं तु ॥ १ ॥” इति [अवमात्यये साध्वादीनुद्दिश्य यद्भिक्षावितरणं यद्वा उदृतं मिश्रयित्वा तापयित्वा दानं| दूतदौदेशिकमेव ॥१॥] 'मीसजाए वति गृहिसंयतार्थमुपस्कृततया मित्रं जातं-उत्पन्न मिश्रजातं, यदाह-"पढमं ॥४६६ चिय गिहिसंजय मीसं उबक्खडा मीसगं तं तु ॥” इति [प्रथममेव गृहिसंयतमित्रमुपस्करोति तन्मिश्रमेव ॥] 'अज्झोयरए'त्ति स्वार्थमूलाद्रहणे साध्वाद्य) कणप्रक्षेपणमध्यवपूरकः, आह च-"सट्टा मूलद्दहणे अझोयर होइन दीप अनुक्रम [८७२-८७६] %%5E CamEauratominimational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~365~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy