________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
प्रत सूत्रांक [६९३]
RJ435-4%
ज्योतिष्कलक्षणैर्मत्यैश्च-मनुजैरसुरैश्च-भवनपतिव्यन्तरलक्षणर्यः स सदेवमासुरस्तस्य लोकः-पञ्चास्तिकायात्मकस्तस्य परियागं'ति जाताचेकवचन मिति पर्यायान-विचित्रपरिणामान् 'जाणइ पासइत्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाह-सव्वलोए' इत्यादि, 'चयण'ति वैमानिकज्योतिष्कमरणं उपपात-नारकदेवानां जन्म तर्क-विमर्श मना-चित्तं मनसि भवं मानसिकं-चिन्तितं वस्तु भुक्तमोदनादि कृतं घटादि प्रतिषेवितं-आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियां रहकर्म-विजनव्यापार ज्ञास्यतीत्यनुवर्तते, तथा 'अरहा' न विद्यते रहो-विजनं यस्य सर्वज्ञत्वादसावरहाः, अत एव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्य तद्भजते इत्यरहस्यभागी, तं तं कालं आश्रित्येति शेषः, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थः, 'मणसवयसकाइपत्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे-व्यापारे इस्वत्वं च प्राकृतत्वादिति, वर्तमानानां -व्यवस्थितानां सर्वभावान्-सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, 'अभिसमेच'त्ति अभिसमेत्य अवगम्य, 'सभावणाई'ति सह भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि तासां च स्वरूपमावश्यकान्मन्तव्यं षड्जीवनिकायान् रक्षणीयतया 'धम्मति एवंरूपं चारित्रात्मक सुगतौ जीवस्य धारणाद् धर्म श्रुतधर्म च देशयन्-प्ररूपयन्निति, अथ महापास्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदाभेदे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसकादित्युभयोभगवान् समां वस्तुप्ररूपणां दर्शयन्नाह से जहें'त्यादि, 'से' इत्यथार्थों अथशब्दश्च वाक्योपन्यासार्थः यथेत्युपमानार्थः, 'नाम एति वाक्यालङ्कारे 'अज्जो'त्ति हे आर्याः शिष्यामन्त्रणं, 'एगे आरंभहाणे'त्ति आरम्भ
दीप अनुक्रम [८७२-८७६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~364~