________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
प्रत सूत्रांक [६९३]
श्रीस्थाना
दान्धः, सप्तम्यर्था धेयं द्वितीया तस्यां तस्यामित्यर्थः, शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन चार स्थाना गसूत्र
'अणुप्पगंधे ति अनुरूपतया-औचित्येन विरतेने त्वपुण्योदयादणुरपि वा-सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो-धनादिर्यस्य उद्देश ३ वृत्तिः यस्माद्वाऽसावनुप्रग्रन्थः अपेवृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा अथवा 'अणुप्पत्ति अनर्यः अनर्पणीयः अढौकनीयः परे-18|महापद्म
पामाध्यामिकत्वात् अन्धवत्-द्रव्यवत् ग्रन्थो-ज्ञानादिर्यस्य सोऽनयग्रन्ध इति, "भावेमाणे'त्ति बासयन्नित्यर्थः, 'अणु- चरितं त्तरेणं'ति नास्त्युचरं-प्रधानमस्मादित्यनुत्तरं तेन, 'एव'मिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, सू०६९३ 'आलयेन वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मायामानगौरवक्रोधलोभनिग्रहाः गुप्तिमनःप्रभृतीनां तथा सत्यं च-द्वितीय महाव्रतं संयमश्च-प्रथमं तपोगुणाश्च अनशनादयः सुचरितं-सुष्ठासेवितं 'सोचविर्य'ति प्राकृ. तत्वाच्छौचंच-तृतीयं महाव्रतं, अथवा 'विय'त्ति विच विज्ञानमिति दूरदस्ततश्चैतान्येवता एव वा 'फल'त्ति फलप्रधानः परिनिर्वाणमार्गो-नितिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन, ध्यानयोः-ध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं-मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्तमानस्य, शुक्लस्य द्वितीया दादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात् अनुत्तरं सर्वोत्तमत्वात् नियाघातं धरणीधरादिभिरप्रतिहतत्वात् निरावरणं सर्वोवरणा-IN पगमात् कृत्स्नं सर्वार्थविषयत्वात् प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत् केवलमसहायमत एवं वरं ज्ञानदर्शनं प्रतीतं केवलवरज्ञानदर्शनमिति 'अरह'त्ति अर्हन् अष्टविधमहामातिहार्यरूपपूजायोगात् जिनो रागादिजेतृत्वात् केवली परि-IT४६५॥ पूर्णज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदशी सकलसामान्यार्थावबोधात् ततश्च सह देवैश्च-वैमानिक
दीप
अनुक्रम [८७२-८७६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~363~