SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [७०३] प्रत सूत्रांक [७०३] श्रीस्थाना- मघा मध्यमे इति-मार्गे प्रोष्ठपदा-पूर्वभद्रपदा > अजवीथी ७ हस्तादि ४ मंगवीधी ८ वैन्द्रदेवतादि स्यात् । दक्षिण- ९ स्थाना० सूत्र- मार्गे वैश्वानाषाढवयं ब्राहयम् ॥ ३॥ (इन्द्र देवता-ज्येष्ठा ब्राहृयामभिजिदिति > एतासु भृगुबिचरति नागगराव उद्देशः३ वृत्तिः तीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्यः सुलभौषधयोऽर्थवृद्धिश्च ॥ ४॥ पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद्प श्चाद्भाग भृगुजः। अजमृगवैश्वानरवीथिवर्थभयादितो लोकः ॥ ५ ॥ इति । वीधिविशेषचारेण च शुक्रादयो ग्रहा मनुजादी-टू विमानकु॥४६९॥ नामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामच्या कर्मणामुदयादिसद्भावादि तेसम्बन्धात् प्रस्तुताध्ययनावतारि कर्म- लकरतीस्वरूपमाह-नवविहे'त्यादि, इह नोशब्दः साहचर्याधः कषायैः-क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषार्थान्तरद्वीप्राधान्यं किन्तु यैरनन्तानुवन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्ग- पवीथीनोमनुवर्तन्ते, एवं च नोकषायतया वेद्यते यत्कर्म तनोकषायवेदनीयमिति, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तो- कायकु दयेम मधुराभिलाषवत् स फुफुकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियामभिलापः श्लेष्मोदयादम्लाभिलापवत् लकोटीपादस दावाग्निज्यालासमानः पुंवेदो, यदुदये नपुंसकस्य खीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मजिताभिलाष-1|| पपुद्गलाः वत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्य, यदुदयेन सचि- सू०६९४. |त्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जि-131 ७०३. तस्यापि जीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकर्मेति । अनन्तरं कर्मोक्तं, तदशव दीप अनुक्रम [८८७]] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~371~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy