________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
X
प्रत सूत्रांक [६९३]
Bानीयाभिः प्रियाभिा-प्रेमोखादिकाभिः, विरूपा अपि कारणवशात् प्रिया भयन्तीत्यत उच्यते-मनोज्ञाभिः-शुभस्वरू-13
पाभिः मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह-'मणामाहिति मनः अमन्ति-गच्छन्ति यास्ताः तथा ताभिरुदारेण-उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः कल्यं-आरोग्य अणन्ति-शब्दयन्तीति कल्याणास्ताभिः, शिवस्य-उपद्रवाभावस्य सूचकत्वाच्छिवाभिः धनं लभन्ते धने वा साच्यो धन्यास्ताभिः मङ्गले-दुरितक्षये साध्व्यो मङ्गल्यास्ताभिः सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति सम्बन्धितं अभिनन्द्यमानः-समुल्लास्यमानः, 'यहियत्ति नगराहिस्तादिति । इतो घाचनानन्तरमनुश्रित्य लिख्यते-'साइरेगाइ'न्ति अर्द्धसप्तमैासदिश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्मवर्जनतस्त्यक्ते देहे परीपहादिसहनतस्तथा सक्ष्यति उत्सत्स्यमानेधूपसर्गेषु भयाभावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः तितिक्षिष्यति दैन्याभावतः अध्यासिष्यते अविचलतयेति, |'जाव गुत्तेत्तिकरणादिदं दृश्य-एसणासमिए आयाणभंडमत्तनिक्षेवणासमिए' भाण्डमात्राया आदाने निक्षेपे च | | समित इत्यर्थः, 'उच्चारपासवणखेलसिंघाणजल्लपारिठावणियासमिए' खेलो-निष्ठीवनं सिंघाणो-नासिकाश्लेष्मा जल्लोमला, 'मणगुत्ते वागुत्ते कायगुत्ते 'गुत्ते गुप्तत्वाद् त्रिगुप्तात्मेत्यर्थः, 'गुत्तिदिए' स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः,॥ 'गुत्तभचारी' गुप्त जवभिब्रह्मचर्यगुप्तिभी रक्षितं ब्रह्म-मैथुनविरमण चरतीति विग्रहः, तथा 'अममें' अविद्यमानममे-| त्यभिलापो निरनुषहखात् 'अकिंचणे'नास्ति किंचणं-द्रव्यं यस्य स तथा, 'छिन्नग्रन्थे' छिन्नो अन्धो-धनधान्यादिस्तप्रतिबन्धो वा येन स तथा, कचित् 'किन्नग्गन्थे' इति पाठस्तब कीर्णः-क्षिप्तः, 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वात् भा-
दीप अनुक्रम [८७२
-८७६]
स्था० ७८
amEairat
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~360~