________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
श्रीस्थाना-
प्रत सूत्रांक [६९३]
वृत्तिः ॥ ४६॥
वतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते-'कंसपातीव मुक्कतोये' कांस्यपा- ९ स्थाना. त्रीव-कांस्वभाजनविशेष इव मुकं-त्यक्तं न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं-स्नेहो येन स मुक्ततोयः यथा भा-४ उद्देश ३ वनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियदूरं यावदित्याह-'जाव महापामुहुये'त्यादि, सुख हुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः स चासौ हुताशनश्च-वहिरिति सुहुतहुताशनस्त- चरितं द्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः, अतिदिष्टपदानां सह गाथाभ्यामाह-'कंसे गाहा, 'कुंजर' सू०६९३ गाहा, 'कंसे'त्ति 'कंसपाईव मुकतोये' संखेत्ति 'संखे इव निरङ्गणे' रङ्गणं-रागायुपरजनं, तस्मानिर्गत इत्यर्थः, 'जी-1 'चि 'जीव इव अप्पडिहयगई' संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथञ्चिदिति भावः, 'गगणे'त्ति 'गगनमिव निरालम्बणे' न कुलग्रामाद्यालम्बन इति भावः, 'बाये यत्ति 'वायुरिव अप्पडिबद्धे' प्रामादिष्वेकरात्रादिवासात् 'सारयसलिले'त्ति 'सारथसलिलं व सुद्धहियए' अकलुषमनस्त्वात् , 'पुकखरपतेत्ति 'पुक्खरपत्तंपिव निरुवलेवें' प्रतीतं, 'कुम्मे'त्ति 'कुम्मो इव गुत्तिदिए' कच्छपो हि कदाचिदवयवपञ्चकेन गुशो भवत्येवमसावपीन्द्रियपञ्चकेनेति, 'विहगे'त्ति 'विहग 2 |इव विप्पमुके' मुक्तपरिच्छदत्वादनियतवासाचेति, खग्गे यत्ति 'खग्गिविसाणंव एगजाए' खड्गः-आटव्यो जीवस्तस्य विषाण-शृङ्गं तदेकमेव भवति तद्वदेकजातः-एकभूतो रागादिसहायवैकल्यादिति, 'भारुंडे'त्ति 'भारुडपक्खीव अप्प-IN |मत्ते' भारुण्डपक्षिणोः किलक शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते इति तेनोप-12॥५४॥ मेति ॥ १॥ 'कुंजरे'त्ति 'कुंजरो इव सोंडीरें हस्तीव शूरः कषायादिरिपून् प्रति, 'वसभे'त्ति 'वसभो इव जायथामें
दीप अनुक्रम [८७२-८७६]
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~361~