________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा:
श्रीस्थाना- जसूत्रवृत्तिः
प्रत
॥४६३॥
सूत्रांक [६९३]
लिकोऽमात्यो वा, अन्ये च ब्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवर:-परितुष्टनरपतिप्रदत्तपट्टबन्धभू-18/९ स्थाना. षितो माडम्बिका-छिन्नमडम्बाधिपः, कौटुम्विका कतिपय कुटुम्बप्रभुरिभ्यः-अर्थवान् , सच किल यदीयपुञ्जीकृतद्र उद्देशः ३ व्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुर- महापद्मज्येष्ठो वणिक्, सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरवपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहका-४ चरितं सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणे'त्ति देवावेव सेना यस्य देवाधिष्ठिता सू०६९३ वा सेना यस्य स देवसेन इति, 'देवसेणाती'ति देवसेन इत्येवंरूपं, 'सेते'त्यादि श्रेयान्-अतिप्रशस्यः श्वेतो वा कीडगित्याह-शतलेन-कम्बुरूपेण विमलेन-पङ्कादिरहितेन सन्निकाशः-सङ्काशः सदृशो यः स शङ्कतलविमलसनिकाशः, 'दुरूदे'त्ति आरूढः 'समाणे'त्ति सन् 'अतियास्यति' प्रवक्ष्यति निर्यास्यति' निर्गमिष्यतीति, क्वचिद्वर्तमाननिशोरश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र, 'गुरुमहत्तरएहिंति गुवों:-मातापित्रोमहत्तरा:-पूज्याः अथवा गौरवाहेत्वेन गुरवो महत्तराश्च बयसा वृद्धत्वाचे ते गुरुमहत्तराः 'पुणरवित्ति महत्तराभ्यनुज्ञानानन्तरं लोकान्ते-लोकाग्रलक्षणे सि-18 जस्थाने भवा लोकान्तिकाः, भाविनि भूतबदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति, 'जीतकल्पः' आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां | ते जीतकल्पिकार, आचरितमेव तेषामिदं नतु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंवुद्धत्वाद्भगवत इति, 'ताहिन्ति ताभिर्विवक्षिताभिः 'बग्गूहिंति चाम्भिर्यकाभिरानन्द उत्पद्यत इति भावः, 'इष्टाभिः इष्यन्ते स्म याः कान्ताभि-कम
दीप अनुक्रम [८७२-८७६]
CamEauratomitimational
File Form
a t
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~359~