SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६९३] दीप अनुक्रम [८७२ -८७६] Education an [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [९], उद्देशक [-] मूलं [६९३] + गाथाः पद्मवानां निस्तरणोपायं करोति यः स तथा 'केतुकरे' चिन्हकरः अद्भुतकारित्वादिति, 'नरपवरे' नरैः प्रबरः मरा वा प्रवरा यस्य स तथा 'पुरिसवरे' पुरुषप्रधानः 'पुरिससीहे' शौर्याद्यधिकतया, 'पुरिस आसी विसे' शोपसमर्थत्वात् 'पुरिसपुंडरीए' पूज्यत्वात् सेव्यत्वाच्च, 'पुरिसवरगंधहत्थी' शेषराजगज विजयित्वात्, 'अड्ढे' धनेश्वरत्वात् 'दित्ते' दकत्वात् 'वित्ते' प्रसिद्धत्वात् 'विच्छिन्नविपुलभवणसयणासण जाणवाहणाइने' पूर्ववत् 'बहुधणंबहुजायरूवरयए आओगपओगसंपत्ते' आयोगप्रयोगा-द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः प्रवर्त्तिता येन स तथा, 'विच्छंड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेल गप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारे' यन्त्राणि - जलयन्त्रादीनि कोश:- श्रीगृहं कोष्ठागारंधान्यागारं आयुधागारं प्रहरणकोशः 'बलवं' हस्त्यादिसैन्ययुक्तः 'दुब्बलपच्चामित्ते' अबलप्रातिवेशिकराजः, 'ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं एवं ओहयसत्तुं उपहता राज्यापहारात् निहता मारणान्मलिता मानभञ्जनादुद्धृता देशनिष्काशनात्कण्टका- दायादा यत्र राज्ये तत्तथा, अत एवाकण्टकं एवं शत्रवोऽपि, नवरं शत्रवस्तेभ्योऽम्थे, 'पराईयसत्तुं' विजयवत्त्वादिति, 'ववगयदुभिक्खं मारिभयविध्यमुकं खेमं सिवं सुभिक्खं पसनबिडम' डिम्बानि - विघ्ना डमराणि - कुमारादिव्युत्थानादीनि, 'रज्जं पसासेमाणे' त्ति पालयन् 'विहरिस्सह'ति । 'दो | देवा महद्धिया' इत्यत्र यावत्करणात् 'महज्जुइया महाणुभागा महायसा महाबले 'ति दृश्यं, 'सेणाकम्मं ति सेनाया:सैन्यस्य कर्म्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं वा कर्म - इतिकर्त्तव्यतालक्षणं सेनाकर्म्म, पूर्णभद्रश्च दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्न-उत्तरयक्षनिकायेन्द्रः, 'बहवे राईसरे त्यादि, राजा महामाण्डलिकः ईश्वरी-युवराजो माण्ड FF&Private पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] ~358~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy