________________
आगम
(०३)
प्रत
सूत्रांक
[ ६९३]
दीप
अनुक्रम
[८७२
-८७६]
श्रीस्थाना
ज्ञसूत्र
वृत्तिः
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-] मूलं [६९३] + गाथाः
स्थान [९],
रूपं स्वभावो यस्य न मात्रयापि प्रकारान्तरापनमित्यर्थः, किं तत् ? - नामधेयं प्रशस्तं नाम, किंविधम् १-गौर्ण न पा रिभाषिकं, गौणमित्यमुख्यमपि स्यादित्याह - 'गुणनिष्पन्न' इति गुणानाश्रित्य पद्मवर्षादीन्निष्पन्नं गुणनिष्पन्नमित्यक्षरघटना, 'महापउमे महापड में 'ति तसित्रोः पर्यालोचनाभिलापानुकरणं, 'तए णं'ति पर्यालोचनानन्तरं 'महापडम' इति ४ महापद्म इत्येवंरूपं 'साइरेगढवा सजाय ति सातिरेकाणि-साधिकाम्यष्टी वर्षाणि जातानि यस्य स तथा तं, 'राय॥ ४६२ ॥ * वनओत्ति राजवर्णको वक्तव्यः स चायं - 'महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे' महता - गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया हिमवांश्च-वर्षधरपर्वतविशेषः महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकारः महामलयः स च म न्दरश्च - मेरुः महेन्द्रश्च शक्रादिः ते इव सारः- प्रधानो यः स तथा, 'अश्चंत विसुद्धदी हरायकुलर्वसप्पसूए' अत्यन्तविशुद्धः ४ सर्वथा निर्दोषः दीर्घश्च- पुरुषपरम्परापेक्षया यो राज्ञां भूपालानां कुललक्षणो वंशः सन्तानस्तत्र प्रसूतो जातो यः स तथा 'निरन्तरं रायलक्खणविराइयंगुचंगे' नैहन्तर्येण राजलक्षणैः- चक्रस्वस्तिकादिभिर्विराजितान्यङ्गानि - शिरःप्रभृतीन्युपाङ्गानि च अङ्गुल्यादीनि यस्य स तथा, 'बहुजणबहुमाणपूइए सब्वगुणसमिद्धे खत्तिए मुदिए' ति प्रतीत 'मु द्धाभिसिते' पितृपितामहादिभिर्मूर्द्धन्यभिषिको यः स तथा, 'माडपिङजाए' सुपुत्रो विनीतत्वादित्यर्थः, दयअप्पत्ते' दयाप्राप्तो दयाकारीत्यर्थः सीमङ्करे-मर्यादाकारी 'सीमन्धरे' मर्यादा पूर्वपुरुषकृत धारयति नात्मनापि टीपयति यः स तथा खेमंकरो-नोपद्रवकारी खेमधरे-क्षेमं धारयत्यम्यकृतमिति यः स तथा, 'माणुसिदे जणवयपिया' लोकपिता वत्सलत्वात्, 'जणवयपुरोहिए' जनपदस्य पुरोधाः पुरोहितः शान्तिकारीत्यर्थः, 'सेतुकरे' सेतुं मार्गमा
Education Intamational
FiFortal & Private
१९ स्थाना०
उद्देशः ३ महापद्मचरितं
सू० ६९३
~ 357 ~
।। ४६२ ।।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते