SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: 45 प्रत सूत्रांक [६९३] यता, उक्त च-"जलदोण १ मद्धभार २ समुहाई समुस्सिओ व जो नव उ ३ माणुम्माणपमाण तिविहं खलु ल-| क्खणं एयं ॥१॥" इति [जलद्रोणो मानमर्द्धभारमुन्मानं स्वमुखानि नवसमुच्छ्रितो यस्तु प्रमाणं त्रिविधं एतल्लक्षणं दाखलु] ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्ठु जातानि सर्वाण्यङ्गानि-शिरम्प्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्ग-1 शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरा, तथा शशिवत्सौम्याकारं कान्त-कमनीयं प्रियं-प्रेमावह दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तं, अत एव सुरूपमिति दारकं प्रजनिष्यति भनेति स-18 म्बन्धः, 'जं रयणिं च'ति यस्यां च रजन्यां 'तं रयणिं चत्ति तस्यां रजन्यां पुनरिति, अर्धरात्र एव च तीर्थकरोपत्तिरिति रजनीग्रहणं, 'से दारए पयाहित्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, 'सम्भितरबाहिरएत्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यनगरं तत्र, सर्वत्र नगर इत्यर्थः, विंशत्या पलशतैर्भारो भवति अथवा पुरुषोक्षेपणीयो भारो भारक इति यः प्रसिद्धः अग्रं-प्रमाणं ततो भार एवाग्रं भाराग्रं तेन भाराग्रेण भाराप्रशो-भारपरि-८ माणतः, एवं कुम्भारशो, नवरं कुम्भ आढकषष्ट्यादिप्रमाणतः, पद्मवर्षश्च रजवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, 'जा-IN वत्ति करणात् 'निब्धत्ते असुइजाइकम्मकरणे संपत्ते'त्ति दृश्य, तत्र 'निर्वृत्ते' निर्वर्तित इत्यर्थः पाठान्तरतः निव्वत्ते| वा निवृत्ते-उपरते अशुचीनां-अमेध्यानां जातकर्मणां-प्रसवव्यापाराणां करणे-विधाने सम्प्राप्ते-आगते 'बारसाहदि-| वसे'त्ति द्वादशानां पूरणो द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासो दिवसचेति विग्रहा, अथवा द्वादशं च । तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, 'अयंति इदं वक्ष्यमाणतया प्रत्यक्षासन्न 'एयारूवंति एतदेव 31 AAAA दीप अनुक्रम [८७२-८७६] ET पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~356~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy