________________
आगम
(०३)
प्रत
सूत्रांक
[६९३]
दीप
अनुक्रम [८७२
-८७६]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४६१ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [९],
उद्देशक [-]
मूलं [६९३] + गाथाः
त्येव मूच्छोंत्यादिकां, वेदना हि द्विविधा - सुखा दुःखा चेति, सुखान्यवच्छेदार्थे दुःखामित्याह, दुर्गा - पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्यां दिव्यां- देवनिर्मितां किं बहुना ? - दुरधितहां - सोदुमशक्यामिति, इहैव जम्बूद्वीपे, नासङ्ख्येयतमे, 'पुमत्ताए'ति पुंस्तया 'पच्चायाहिद्द'त्ति प्रत्याजनिष्यते, 'बहुपडिपुन्नाणं'ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्यष्टमानि तेषु रात्रिन्दिवेषु - अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ -कोमली पाणी च पादौ च यस्य स सुकुमारपाणिपादस्तं, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा पवित्राणि पश्च इन्द्रियाणि करणानि यस्मिंस्ततथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रति पूर्णपञ्चेन्द्रियशरीरः अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरो वा तं तथा लक्षणं - पुरुषलक्षणं शास्त्राभिहितं 'अस्थिष्वर्थाः सुखं मांस' इत्यादि, मानोन्मानादिकं वा व्यञ्जनं- मषतिलकादि गुणाः सौभाग्यादयः अथवा लक्षणव्यञ्जनयोर्ये गुणास्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उबवेओत्ति तु प्राकृतस्याद्वर्णागमतः, अथवा उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तं लक्षणव्यञ्जनस्वरूपमिदमुक्तम् – “माणुम्माणपमाणादि लक्खणं बंजणं तु मसमाई । सहजं च लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥ १॥” इति [लक्षणं मानोन्मानप्रमाणादि मषादिव्यंजनं अथवा सहजं लक्षणं पश्चात्समुत्पन्नं तु व्यंजनं ॥ १ ॥ ] लक्षणमेवाधिकृत्य विशेषणान्तरमाह - 'माणुम्माणे त्यादि, तत्र मानं - जलद्रोणप्रमाणता, सा ह्येवं जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः मानोपपन्न इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभार प्रमाणता, प्रमाणं- आत्माङ्गुलेनाष्टोत्तरशताङ्गुलो
Education intamanions
Far Far & Pria Use On
९ स्थाना०
उद्देशः ३
~355~
महापद्मचरितं
सू० ६९३
| ॥ ४६१ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते