________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४००]]
दीप अनुक्रम [४३४]
शतिवर्षोऽनुपाती सर्वश्रुतस्य ॥१॥] तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता द भवतीति चतुर्थ, तथा स एव गणं अनापृच्छच चरति-क्षेत्रान्तरसङ्गमादि करोतीत्येवंशीलोऽनापृच्छयचारी, किमुक्त
भवति ?-नो आपृच्छचचारीति पश्चम विग्रहस्थानं । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थे । निषद्यासूत्रे निषदनानि | निषद्याः-उपवेशनप्रकारास्तत्रासनालग्नपुतः पादाभ्यामवस्थित उत्कुटुकस्तस्य या सा उस्कुटुका, तथा गोदोहनं गोदोहिका | तद्वद्याऽसी गोदोहिका, तथा समी-समतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यङ्का-जिनप्रतिमानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्या-ऊरावेकपादनिवेशनलक्षणेति । तथा ऋजो-रागद्वेषवक्रत्ववाजैतस्य सामायिकवतः कर्म भावो वा आर्जवं संबर इत्यर्थः तस्य स्थानानि-भेदा आर्जवस्थानानि, साधु-सम्यग्दर्शनपूर्वक त्वेन शोभनमार्जवं-मायानिग्रहस्ततः कर्मधारयः साधोवा-यतेरार्जवं साध्वार्जवं, एवं शेषाण्यपि । आर्जवयुक्ताश्च | मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसिएत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह
पंचविहा जोइसिया पं००-पंदा सूरा गहा नक्खत्ता शाराओ, पंचविहा देवा पं० सं०-भवितव्यदेवा गरदेवा धम्मदेवा देवातिदेवा भावदेवा (सू०४०१) पंचविहा परितारणा पं० २०-कातपरिचारणा फासपरितारणा रुवपरितारणा सहपरितारणा मणपरिवारणा (सू०४०२) चमरस्स णं असुरिंदस्स असुरकुमाररमो पंच अग्गमहिसीओ पं० तं०-काले राती रतणी विजू मेहा, बलिस्स णं वतिरोतर्णिदस्स वतिरोतणरन्नो पंच अगमहिसीओ पं० सं०सुभा णिमुभा रंभा णिरंभा मतणा (सू०४०३) चमरस्स जमसुरिंदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच
५.०५.५-.
स्था०५९
~36~