________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४००]]
दीप अनुक्रम [४३४]
श्रीस्थाना
नुप्रवाचयिता भवति-न पाठयतीत्यर्थः इति तृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:-"कालकमेण पत्तं संव- ५ स्थाना मसूत्र- च्छरमाइणा उ जं जंमि । तं तंमि चेष धीरो वापज्जा सो य कालोऽयं ॥१॥ तिबरिसपरियागस्स उ आयारपकप्प-II | उद्देशः १ वृत्तिः नाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगंति ॥ २॥ दसकप्पचवहारा संवच्छरपणगदिक्खियस्सेव।। | विसंभोग
ठाणं समवाओऽविय अंगे ते अट्ठवासस्स ॥ ३॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई पाराञ्चिते ॥३०१॥
अज्झयणा पंच नायच्या ॥ ४॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया | ब्युद्हेतचउरो॥ ५ ॥ चोदसवासस्स तहा आसीविसभावणं जिणा बिन्ति । पन्नरसवासगरस य दिहीविसभावर्ण तहय ॥ ६018 निषसोलसवासाईसु य एकोत्तरचुहिपसु जहसंखं । चारणभावणमहासुविणभावणा तेयगनिसग्गा ॥७॥ एगूणवीसवासगस्सद
द्यार्जवे उ दिहिवाओ दुवालसममंग । संपुष्णवीसवरिसो अणुवाई सच्चसुत्तस्स ॥८॥"त्ति, [संवत्सराविना कालक्रमेण यस्मिन् जयदेव प्राप्तं तत्तस्मिन्नेव धीरो वाचयेत् सोऽयं कालः ॥१॥ विवर्षपर्यायकस्याचारप्रकल्पनामाध्ययनं चतुर्वेर्षस्य च सूत्र-18/ ३९९.
कृनामाङ्गमिति सम्यग्वाचयेत् ॥२॥ दशाकल्पव्यवहाराः संवत्सरपंचकदीक्षितस्यैव स्थानांगं समवायोऽपि ते अष्टव-I स्यांगे ॥ ३॥ दशवर्षस्य विवाहः एकादशवर्षस्येमानि चालकविमानप्रविभक्त्यादीन्यध्ययनानि पंच ज्ञातव्यानि ॥४॥ द्वादशवर्षस्य तथाऽरुणोपपातादीनि पंचाध्ययनानि त्रयोदशवर्षस्य तथोत्थानश्रुतादिकानि चत्वारि ॥५॥ चतुर्दशवर्ष-18| स्याशीविषभावनां जिना ब्रुवन्ति पंचदशवर्षकस्य च दृष्टिविषभावनां तथा च ॥६॥षोडशवर्षादिषु चैकैकोत्तरवर्धितेषु
॥३०१॥ यथासंख्य चारणभावनां महास्वमभावनां तेजीनिसर्ग॥७॥ एकोनविंशतिकस्य तु दृष्टिवादो द्वादशममंग संपूर्णविं
सू०३९८
~35