________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६९३]
श्रीस्थानाअसूत्रवृत्तिः
९स्थाना उद्देशः३ महापाचरितं
प्रत
सूत्रांक
॥४६.॥
सू०६९३
[६९३]
काता पं० सं०-गुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएणं अमिलावणं सत्त मयद्वाणा पं०० एवामेव महापउमेवि अरहा समणाण निग्गंधाणं सत्त भयहाणा पनवेहिति, पवमह महाणे, व बमयेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेतीसमासातणाउत्ति से जहानामते अजो! मते समणाण निधाण मगभावे मुंजभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेजा फलंगसेजा कटुसेजा केसलोए भरवासे परपर. पवेसे जाव लावलद्धवित्तीत पन्नत्ताओ एवामेव महापतमेवि अरहा समणाणं निग्गंथाणं गग्गभाव जाव लद्धावलावित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि० आधाकम्मिएति वा उदेसितेतिवा मीसजापति का अनमोयरपति वा पूतिए कीते पामिचे अच्छेजे 'अणिसट्टे अमिहडेति वा कंतारभत्तेति वा दुभिक्खभत्ते गिलाणभत्ते बहलिताभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदभौ० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्धे, पवाय महापउमेवि अरहा समणाणं. आधाकम्मितं वा जाव हरितभोयणं वा पहिसेहिस्सति, से जहानामते अजो ! मए समणाण पंचमहव्यतिए सपठिकमणे अचेलते धम्मे पण्णचे एवामेव महापउमेवि अरहा समणाणं णियाण पंचमहब्बतितं जाव अचेलंग धम्म पण्णवेहिती, से जहानामए अज्जो! मए पैचाणुरुवतिते सत्तसिक्खापतिते दुवालसविघे सावगधम्मे पण्णते एवामेव महापउमेवि अरहा पंचाणुब्बतितं जाव सायगधर्म पण्णवेस्सति, से जहानामते अजो! मए समणाण ० सैजातरपिंडेति वा रायपिटेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं. सेज्जातरपिंडेति वा पढिसेहिस्सति, से जघाणामते अनो! मम णय गणा इगारस गणधरा एवामेव महापउमस्सवि अरिहतो गव गणा एगारस गणपरा अविसति,
दीप अनुक्रम [८७२-८७६]
॥४६॥
LmEaucation
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~3534