________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [६९३] + गाथा:
(०३)
श्रीस्थानालसूत्रवृत्तिः
प्रत
९स्थाना | उद्देशः३ महापद्म
परितं सू०६९३
४५९॥
सूत्रांक [६९३]
ACAKACCACCOC+Ch
देवत्तगतेहिं गुरुमहत्तरतेदि अब्मणुनाते समाणे उर्दुमि सरए संबुद्धे अणुत्तरे मोक्समग्गे पुणरवि लोगंतितेहिं जीयकपितेहि देवेदि ताहि इटाहिं कतादि पिचाहि मणुनाहि मणामाहिं उरालाहिं कल्लाणाहिं धन्नाहिं सिवाई मंगलादि सस्सिरीआदि वग्गूहिं अमिणविजमाणे अभिधुवमाणे य बहिया सुभूमिभागे उजाणे एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पम्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस बासाई निचं पोसहकाए चियत्तदेहे जे केई उक्सग्गा उप्पति तं०-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्म सहिस्सद खमिस्साह तितिक्खिस्सा अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तभयारि अममे अकिंचणे छिमगये निरुपलेवे कंसपाईव मुक्तोए जहा भावणाए जाव सुहृयहुयासणेतिय तेयसा जलंते ॥ कंसे संखे जीवे गगणे वाते व सारए सलिले । पुक्खरपत्ते कुंमे विहगे खम्गे य भारंडे ॥१॥ कुंजर वसहे सीहे नगराया चेव सागरमखोमे । चंदे सूरे कणगे बसुंधरा चेच मुटुबदुए ।। २ ।। नत्थि णं तस्स भगवंतस्स कत्था पडिबंधे भवइ, से य पटिबंधे चउबिहे पं० २०-अंडए वा पोयएइ वा उागहेइ वा पाहिएइ वा, जं जं जं णं दिसं इच्छह तं गं तं णं दिसं अपडिबढे सुचिभूए लहुभूए अणप्पगथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं ईसणेणं अणुवधरिएणं एवं आलएणं विहारेणं अजवे महवे लाघवे खंती मुत्ती गुत्ती सच संजम तवगुणसुचरियसोवचियफलपरिनिव्वाणमम्गेणं अप्पाणं भाषमाणस्स झाणतरियाए वट्टमाणस्स अणते अणुत्तरे निवाघाए जाव केवलवरनाणसणे समुप्पजिदिति, तए णं से भगवं अरह जिणे भविस्सइ, केवली सन्यनू सम्वदरिसी सदेवमणुमासु
दीप अनुक्रम [८७२-८७६]
॥४५९॥
CamEauratomitimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~351~