________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६९२]
(०३)
श्रीस्थाना- ङ्गसूत्र- वृत्तिः
स्थाना उद्देशः
प्रत
॥४५८॥
चरितं सू०६९३
सूत्रांक
[६९२]
X6ASEASEX
प्रतिपत्तिमकरोत् , तेनाप्यसावुपबृंहितेति, यश्चीपपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि-आर्यिकाऽपि सुपार्थाभिधाना पार्थापत्यीया-पार्श्वनाथशिष्यशिष्या, चत्वारो यामा-महाप्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति १, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित्केचित्तु केवलित्वेन, भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी'ति वचनादिति भावः, शेष सष्टं । अनन्तरसूत्रोक्तस्य श्रेणिकस्य तीर्थकरत्वाभिधाना- याह-एस णमित्यादि जस्सीलसमायारों इत्यादिगाधापर्यन्तं सूत्र
एस णं अजो! सेणिए राया निभिसारे कालमासे कालं किया इमीसे रयणप्पभाए पुढपीते सीमतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयसि रइयत्ताए उबवजिहिति से णं तत्थ परइए भविस्सति काले कालोभासे जाव परमकिण्हे बन्नेणं से णं तत्थ वेवणं वेदिहिती उज्जलं जाव दुरहियासं, से णे ततो नरतातो उपहेत्ता आगमेसाते उस्सप्पिणीते इहेब जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले पुंडेसु जणवतेसु सतदुबारे णगरे संमुइस्स कुलकरस्स मेंहाए भारियाए कुम्छिसि पुमत्ताए पञ्चायाहिती, तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपद्धिपुण्णाणे अवहमाण य राईदियाणं वीतिताणं सुकुमालपाणिपात अहीणपडिपुग्नपंचिंवियसरीरं लक्खणबंजणजाय सुरूवं दारगं पयाहिती, जं रयणि च णं से दारए पयाहिती तं रणिं च णं सत्तदुबारे णगरे सम्भंतरवाहिरए भारगसो य कुंभग्गसो त पउमवासे त रथणवासे त बासे वासिहिति, तए णं तस्स दारवस्स अम्मापियरो एकारसमे दिवसे वइते जाव बारसाहे दिक्से अयमेयारूवं गोणं गुणनिष्फण्णं नामधिज काहिंति जम्हा णं अम्हामिमंसि दारगंसि जातंसि समाणसि सयदु
दीप अनुक्रम [८७१]
४॥ ४५८॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~349~