SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९२] प्रत सूत्रांक [६९२] विद्यया पञ्चसु पूर्वभवेषु मारितः, षष्ठभवे षण्मासावशेषायुपा तेनासी नेष्टा, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवरं | विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतं, तेन च स्वपिता स च कालसन्दीपो मारितः, विद्याधरचक्रवर्तित्वं च प्रापि, ततोऽसौ सर्वीस्तीर्थकरान् बन्दित्वा नाव्यं चोपदांभिरमते स्मेति । तथा श्राविकांश्रमणोपासिकां सुलसाभिधानां बुद्धः-सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा-ज्ञाता येन स श्राविका-२ बुद्धः 'अंमडों अंमडाभिधानः परित्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेद-चम्पाया न-18 गर्योः अम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य राजगृहं प्रस्थिता, स च गच्छन् भगवता बहुसत्योपकाराय भणितः,-यथा सुलसाश्राविकायाः कुशलवार्ती कथयेः, स च चिन्तयामास-पुण्यवतीयं यस्याखिलोकनाथः स्वकी-10 यकुशलवार्ती प्रेषयति, कः पुनस्तस्या गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकषधारिणा गत्वा तेन भणि-18 ताऽसौ-आयुष्मति ! धर्मों भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम्-येभ्यो दत्ते भवत्यसौ ते। विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत् , लोकास्तं प्रपच्छ-कस्य भगवन्! भोजनेन भागधेयवत्वं मासक्षपणपर्यन्ते संवर्द्धयिष्यति', स प्रतिभ-18 णति स्म-सुलसायाः, ततो लोकस्तस्या बर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि-किं पाखडिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि-परमसम्यग्दृष्टिरेषा या महातिशयदर्शनेशिन दृष्टिव्या-14 मोहमगमदिति, ततो लोकेन सहासौ तद्हे नैषेधिकी कुर्वन् पञ्चनमस्कारमुचारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां दीप अनुक्रम [८७१] NROERROLtd Et पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~348~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy