SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९२] श्रीस्थाना मसूत्र वृत्तिा प्रत 11४५७॥ सूत्रांक - 9OCISCENCE [६९२] समती नितंठीपुत्ते ७ सावितयुद्धे अम्बढे परिव्वायते ८ अजाविणं सु पासा पासावचिजा ९ आगमेस्साते उस्सप्पिणीते २स्थाना चाउजामं धर्म पन्नवतित्ता सिझिहिन्ति जाव अंतं काहिंति (सू० ६९२) उद्देशः३ 'एस 'मित्यादि, तत्र 'एप' इति वासुदेवानां पश्चिमोऽनन्तरकालातिकान्त इति 'अजोति आमन्त्रणवचनं भग-II भाविवान् महावीरः किल साधूनामन्त्रयति हे आर्या ! 'उदये पेढालपुत्ते'त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीया-|| सिद्धाः ध्ययनाभिहितः, तद्यथा-उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरवाहिरिकाया नाल- सू०६९२ न्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेकदेशस्थ गौतमं संशयविशेषमापृच्छय विच्छिनसंशयः सन् चतुर्यामधर्म विहाय पश्चयामं धर्म प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्कावेव । दारुकोऽनगारो वासु-18 देवस्य पुत्रो भगवतोऽरिष्ठनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिनिन्थीपुत्रो यस्वेदशी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रबजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुम्यस्ता विद्या | भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा वीज निक्षिप्तवान् गर्भः सम्भूतो दारको जातो, निम्रमाथिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ-कुतो में भयं ॥ ४५७ ॥ स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति वभाण-अरे रे मां त्वं मारयिष्यसि इति भणित्वा पादयोः पातिता, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः माहितो, अथ रोहिण्या : दीप अनुक्रम [८७१] E aton पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~347~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy