________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६९२]
श्रीस्थाना
मसूत्र
वृत्तिा
प्रत
11४५७॥
सूत्रांक
- 9OCISCENCE
[६९२]
समती नितंठीपुत्ते ७ सावितयुद्धे अम्बढे परिव्वायते ८ अजाविणं सु पासा पासावचिजा ९ आगमेस्साते उस्सप्पिणीते २स्थाना चाउजामं धर्म पन्नवतित्ता सिझिहिन्ति जाव अंतं काहिंति (सू० ६९२)
उद्देशः३ 'एस 'मित्यादि, तत्र 'एप' इति वासुदेवानां पश्चिमोऽनन्तरकालातिकान्त इति 'अजोति आमन्त्रणवचनं भग-II भाविवान् महावीरः किल साधूनामन्त्रयति हे आर्या ! 'उदये पेढालपुत्ते'त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीया-|| सिद्धाः ध्ययनाभिहितः, तद्यथा-उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरवाहिरिकाया नाल- सू०६९२ न्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेकदेशस्थ गौतमं संशयविशेषमापृच्छय विच्छिनसंशयः सन् चतुर्यामधर्म विहाय पश्चयामं धर्म प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्कावेव । दारुकोऽनगारो वासु-18 देवस्य पुत्रो भगवतोऽरिष्ठनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिनिन्थीपुत्रो यस्वेदशी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रबजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुम्यस्ता विद्या |
भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा वीज निक्षिप्तवान् गर्भः सम्भूतो दारको जातो, निम्रमाथिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ-कुतो में भयं ॥ ४५७ ॥
स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति वभाण-अरे रे मां त्वं मारयिष्यसि इति भणित्वा पादयोः पातिता, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः माहितो, अथ रोहिण्या :
दीप अनुक्रम [८७१]
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~347~