________________
आगम
(०३)
प्रत
सूत्रांक
[६९१]
दीप
अनुक्रम [८७०]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [६९१]
स्थान [९],
उद्देशक [-],
कदा भगवतो मेण्डिकग्रामनगरे विहरतः पित्तज्वरो दाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्ण्य च व्याकरोति | स्म यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति तत्र च सिंहनामा मुनिरातापना| ऽवसान एवममन्यत मम धर्माचार्यस्य भगवतो महावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीर्थिकाः यथा छद्मस्थ एव महावीरो गोशालक तेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमानसमहादुः ख खेदितशरीरो मालुककच्छाभिधानं विजनं वनमनुप्रविश्य कुहुकुहेत्येवं महाध्यनिना प्रारोदीत्, भगवांश्च स्थविरैस्तमाकार्योक्तवान् हे सिंह ! यश्वया व्यकल्पि न तद्भावि, यत इतोऽहं देशोनानि पोडश वर्षाणि केवलिपर्यायं पूरयिष्यामि, ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधानया गृहपतिपत्न्या मदर्थं द्वे कुष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकं बीजपूरककटाहमित्यर्थः, तदाहर, तेन नः प्रयो जनमित्येवमुक्तोऽसौ तथैव कृतवान्, रेवती च सबहुमानं कृतार्थमात्मानं मन्यमाना यथायाचितं तत्पात्रे प्रक्षिप्तवती, | तेनाप्यानीय तद्भगवतो हस्ते विसृष्टं, भगवतापि वीतरागतयैवोदरकोष्ठे निक्षितं, ततस्तरक्षणमेव क्षीणो रोगो जातः, जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति । अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुना तु ये जीवाः सेत्स्यन्ति तथैव तानाह
एस णं अलो! कहे वासुदेवे १ रामे बलदेवे २ उदये पेढालपुते ३ पुट्टिले ४ सतते गाड़ावती ५ दारुते नितंठे ६
Education manonst
Far Far & Pria Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~ 346~
www
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः