SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९१] सूत्रवृत्तिः प्रत ॥४५६॥ सूत्रांक [६९१] 4% ४ापधिकी प्रतिचक्राम, शङ्खमभ्युवाच-यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवायं भुमहे तदशनादि प्रति-18|९स्थाना० जागृमः पाक्षिकपौषधं, तत उवाच शङ्क:-अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तत्लाउद्देशः ३ निविवेद ते तु तदनु बुभुजिरे, शङ्खास्तु प्रातः पौषधमपारयित्वैव पारगतपादपद्ममणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमु- | पार्श्वशरीचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धम्म च श्रुत्वा शङ्कान्तिकं गत्वा एवमूचुः-सुष्टु त्वं देवानांप्रिय! अ- रमानं वीस्मान् हीलयसि, ततस्तान भगवान जगाद-मा भो यूयं शङ्ख हीलयत शङ्खो अहीलनीयः, यतोऽयं प्रियधर्मा दृढधा रतीर्थे भाच, तथा सुदृष्टिजागरिकां जागरित इत्यादि ६-७, सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य विजिनाः रथिकस्य भायो बभूव, यस्याश्चरितमेवमनुश्रूयते-किल तया पुत्रार्थ स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः-अन्यां परिण-18 सू०६९०येति, स च यस्तव पुत्रस्तेनेह प्रिये! प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान, इतश्च तस्याः शकालये सम्यक्त्वप्र- ६९१ |शंसां श्रुत्वा तत्परीक्षार्थ कोऽपि देवः साधुरूपेणागतस्तं च वन्दित्वा बभाण-किमागभनप्रयोजनम् , देवोऽवादीत्-तव गृहे लक्षपार्क तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयता, ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवेन तद्भाजनं एवं द्वितीय तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैको खादेद्वात्रिंशत्ते सुता | भविष्यन्ति प्रयोजनान्तरे चाहं स्मर्तव्य इत्यभिधाय गतोऽसौ, चिन्तितं चानया-सर्वाभिरष्येक एव मे पुत्रो भूयादिति सर्वाः पीताः, आहूता द्वात्रिंशत्पुत्राः बर्द्धते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोत् आगतो देवो निवेदितो ॥४५६ ॥ व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि ७, तथा रेवती भगवत औषधदात्री, कथं , किलै दीप अनुक्रम [८७०] %*-54- 5456 CamEauratomitimational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~345~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy