________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६८९] + गाथा:
प्रत
॥५५५॥
सूत्रांक
[६८९]
श्रीस्थाना-
पच्छेति शीताया दक्षिणे समुद्रासने एवं 'जाव मंगलावईमी'त्यत्र यावत्करणात् सुवच्छमहावच्छबच्छावतीरम्यरम्यकर-11९स्थाना. इसूत्र- | मणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्लभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववन्नवरं दिक्कुमायौं | उद्देशः३ वृत्तिः
वारिसेनाबलाहकाभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति, 'पम्हेति शीतादाया दक्षिणेन विद्युप्रभाभिधानगजद- पार्श्वशरीन्तकप्रत्यासन्नविजये 'जाव सलिलावईमी त्यत्र यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्गनलिनकुमुदेषु प्रागिव नवरमानवी नव कूटानि बाच्यानि, 'एव'मित्युक्ताभिलापेन 'वप्पत्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये 'जाव गंधिलावई-भारतीर्थे भा. मी'त्यत्र यावत्करणात् सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नव कूटानि मागिव दृश्यानीति । पुनःविजिनाः पक्ष्मादिविजयेषु षोडशस्वतिदिशति-'एवं सम्बेसु इत्यादिना, कूटानां सामान्य लक्षणमुक्तमिति विशेषार्थिना तु सू०६९०जम्बूद्वीपप्रज्ञप्तिनिरूपणीया, एवं नीलवत्कूटानि एरवतकूटानि च व्याख्येयानीति । इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणीं जिनवक्तव्यतामाह
पासे गं अरहा पुरिसादाणिए बजरिसहणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीभो उई उचत्तेणं हुस्था (सू० ६९०) समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवहिं तित्थगरणामगोते कम्मे णिव्यतिते सेणितेणे सुपासेणं
उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९ (सू०६९१) 'पासे'त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तित्थगरनामेति तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच गोत्रं च-कर्म-10
॥४५५॥ विशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्र-अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति,
1 ६९१
दीप अनुक्रम [८४९-८६८]
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~343~