________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६८९] + गाथा:
***
प्रत सूत्रांक [६८९]
4%954
णलोकपालावासत्वाद्वैश्रमणकूटमिति । 'सिद्धेगाहा, सिद्धेत्ति सिद्धायतनकूट तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूट हरिवर्षस्य क्षेत्र विशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूट, एवं विदेहकूटमपि, हीदेवीनिवासी हीकूट, एवं
धृतिकूट, शीतोदा नदी तद्देवीनिवासः शीतोदाकूट, अपरविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतः तदधिष्ठा५ तृदेवनिवासो रुचककूटमिति । 'नंदणे'ति नन्दनवन मेरोः प्रथममेखलायां तत्र नव कूटानि 'नंदण'गाहा, तत्र नन्द-13
नवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि विदिक्षु चतुश्चतुःपुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वमासिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूट, तत्र देवी मेघङ्करा १, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूट, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टम, देव्यस्तु निषधकूटे सुमेघा हैमवतकूटे मेघमालिनी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे वैरसेना वैरकूटे बलाहकेति बलकूट तु मेरोरुत्तरपूर्वस्यां नन्दवने तत्र बलो देव इति । 'मालवंते' इत्यादि, 'सिद्धेगाहा, माल्यवान्पूर्वोत्तरी गजदन्तपर्वतः तत्र सिद्धायतनकूट मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगादेवी रजतकूटे भोगमालिनी देवी शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्सर्वतस्य नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवति हरिकूटं नन्द-18 नवनवति बलकूटं च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छादिविजयवैताव्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरं एवं 'जाव पुक्खलावईमी'त्यादौ यावत्करणान्महाकच्छाकच्छावतीआवर्तमङ्गलावर्तपुष्कलेषु सुकच्छवद्वैतान्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति, एवं 'व-18
दीप अनुक्रम [८४९-८६८]
4-54
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~342~