________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६८९] + गाथा:
(०३)
श्रीस्थानासूत्र
प्रत
वृत्तिः
वैताब्या
सूत्रांक
॥४५४॥
NARS
[६८९]
माणी ४ वेयड ५ एवं चेव आव सलिलावर्तिमि दीहवेयड़े, एवं वप्पे दीहवेयड़े एवं जाव गंधिलावतिमि वीहवेगड़े नव एस्थाना कूड़ा पं० त०-सिद्धे १ गंधिल २ खंडग ३ माणी ४ वेयड ५ पुन्न ६ तिमिसगुहा ७ । गंधिलावति ८ वेसमण ९ कूडाण | उद्देशः३ होति णामाई ॥१॥ एवं सम्वेसु दीहवेयडेसु दो कूडा सरिसणामगा सेसा ते चेव, जयूमंदरेणं उत्तरेणं नेलवते वासहरपव्यते णव कूडा पं० सं०-सिढे १ निलवंत २ विदेह ३ सीता ५ कित्ती त ५ नारिकता ६५ । अवर विदेहे रम्म- दिकूटागकूडे ८ उबदसणे ९ चेव ॥१॥ जंबूमबरउत्तरेणं एरवते दीहवेतड़े नव कूडा पं० ०-सिद्धे १ रवणे २ खंढग ।
धिकारः ३ माणी ४ वेयड़ ५ पुण्ण ६ तिमिसगुहा । एरवते ८ वेसमणे ९ परवते कूडणामाई ॥१॥ (सू० ६८९)
सू०६८९ सुगमश्चार्य, नवरं भरतग्रहणं विजयादिव्यवच्छेदाथै दीर्घग्रहणं वर्तुलवैताठ्यव्यवच्छेदार्थमिति, सिद्धेगाहा, तत्र सिद्धायतनयुक्तं सिद्ध कूटं सक्रोशयोजनषट्रोच्छ्रयमेतावदेव मूले विस्तीर्ण एतदोपरि विस्तारं क्रोशायामेनार्द्धकोशवि
कम्भेण देशोनकोशोचेनापरदिग्द्वारवर्जपञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन | सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैतादथे पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रा सादावतंसकोपलक्षितं भरतकूटं, 'खंडग'त्ति खण्डप्रपाता नाम वैताड्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, 'माणी'ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूट 'वे|
P४५४॥ यत्ति वैताम्यगिरिनाथदेवनिवासाद्वैतादयकूटमिति 'पुन्नत्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूट तिमिसगुहा नाम है गुहा यया स्वक्षेत्राचक्रवत्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, 'भरहे'त्ति तथैव, वैश्रम
दीप अनुक्रम [८४९-८६८]
1%24444
३
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~341~