________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६८१]
प्रत सूत्रांक [६८१]
श्रीस्थाना- अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमत'मिति वचनात् हनमप्रसङ्गजननाञ्चेति, आह ए-
1९ स्थाना कार्म सयं न कुब्वइ जाणतो पुण तहवि तग्गाही । वड्डेइ तप्पसंग अगिण्हमाणो उ वारेइ ॥१॥" इति [कामं न उद्देशः३ वृत्तिः करोतीति सत्यं तथापि जानानस्तग्राही पुनस्तत्प्रसंगं वर्धयति अगृह्णानस्तु वारयति ॥१॥] तथा हतं-पिष्टं सत् गो- ईशानव
धूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयं, शेष प्राग्वत्, सुगम च, इह चाद्याः षट् कोटयोऽविशोधिकोट्यामवत- ॥ ४५२॥
रुणेशानारन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिम्रो विशोधिकोव्यामिति, उक्तं च-"सा नवहा दुह कीरइ उग्गमकोडी महिषी|विसोहिकोडी य । छसु पढमा ओयरई कीयतियमी विसोही उ ॥१॥” इति [सा नवविधा कोटी द्विधा क्रियते उद्ग- लोकान्ति४|मकोटिविंशोधिकोटिश्च । पटूसु प्रथमावतरति क्रीतत्रिके विशोधिरेव ॥१॥] नवकोटीशुद्धाहारग्राहिणां कथश्चित्रिवों- कौवेयकाः जणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणसे'त्यादि सूत्रनवकमाह
सू०६८२ईसाणस्स णं देविंदरस देवरणो वरुणस्स महारझो णव अग्गमहिसीओ पं० (सू०६८२) ईसाणस्स णं देविंदस्स
६८५ देवरण्णो अग्गमहिसीणं णव पलिओवमाई ठिती पं०, ईसाणे कप्पे उकोसेणं देवीणं णव पलिओवमाई ठिती पं० (सू०६८३) नव देवनिकाया पं० सं०-"सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अन्याबाहा अग्गिचा चेव रिद्वा य ॥१॥" अव्वाबाहाणं देवाणं नव देवा नव देवसया पं० एवं अग्गिवावि, एवं रिट्ठावि (सू० ६८४) णब गेवेजविमाणपत्थडा पं० सं०-हेछिमहेट्ठिमगेविजविमाणपत्थडे हेडिममझिमगेविजविमाणपत्थडे है
॥४५२॥ हिमनवरिमगेविजविमाणपत्थडे मझिमहे हिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मजिामउवरिम
दीप अनुक्रम [८३८]
SCSC
CamEauratomitimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~337