________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६८१]
प्रत सूत्रांक [६८१]
वीरेण समणाणं णिगंधाणं णवकोडिपरिसुद्धे मिक्खे पं० २०–ण हणइ ण हणावइ हणत णाणुजाण ण पतति ण
पतावेति पततं गाणुजाणति ण किणति ण कितावेति किगंतं पाणुजाणति (सू०६८१) 'नव निउणे त्यादि, निपुणं-सूक्ष्मं ज्ञानं तेन चरन्तीति नैपुणिकाः निपुणा एव वा नैपुणिकाः 'वत्थु'त्ति आचार्यो| दिपुरुषवस्तूनि पुरुषा इत्यर्थः, 'संखाणे' सिलोगो, सङ्घबान-गणितं तद्योगात्पुरुषोऽपि तथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्त-चूडामणिप्रभृति कायिक-शारीरिकम् इडापिङ्गलादि प्राणतत्त्वमित्यर्थः, पुराणोवृद्धः, स च चिरजीवित्वादू दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा-शास्त्रविशेषः तज्ञो निपुणप्रायो भवति, 'पारिहथिए'त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्जेति, तथा पर:-प्रकृष्टः पण्डितः परपण्डितो-बहुशास्त्रज्ञः परो वा-मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादीवादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र नि| पुणः, तथा चिकित्सिते निपुणः, अथवा अनुपवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि-अध्ययनविशेषा ए
वेति । एते च नैपुणिकाः साधवो गणान्तर्भाविनो भवन्तीति गणसूत्रं'समणस्सेत्यादि सूत्रं कण्ठ्यं, नवरं गणाः
| एकक्रियावाचनानां साधूनां समुदायाः, गोदासादीनि च तन्नामानीति । उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं Iतदाह-समणेण मित्यादि, नवभिः कोटिभिः-विभागैः परिशुद्ध-निदोष नवकोटिपरिशुद्ध भिक्षाणां समूहो भै|
प्रज्ञप्त, तद्यथा-न हन्ति साधुः स्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना नन्तं न-नैव अनुजानाति || स्था०७६
दीप
C+ M
अनुक्रम [८३८]
ak
Et
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~336~