SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७८] + गाथा (०३) प्रत सूत्रांक [६७८] श्रीस्थाना-8॥१॥" इति । पुण्यविपर्यासरूपस्य पापस्य कारणान्याह-नव पावस्सेत्यादि कण्ठ्यं, नवरं पापस्य-अशुभप्रकृति-|४९ स्थाना. गसूत्र- रूपस्यायतनानि-बन्धहेतव इति । पापहेत्वधिकारात् पापश्रुतसूत्रं, कण्ठयम् , नवरं पापोपादानहेतुः श्रुतं-शास्त्रं पाप- उद्देशः३ वृत्तिः श्रुतं तत्र प्रसङ्गः-तथाऽऽसेवारूपः विस्तरो वा-सूत्रवृत्तिवार्त्तिकरूपः पापश्रुतप्रसङ्गः, 'उपाए सिलोगो तत्रोत्पात:- वस्तूनि ॥४५१॥ प्रकृतिविकाररूपः सहजरुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं-अतीतादिपरि-18| गणाः ज्ञानोपायशास्खं कूटपर्वतादि २ मन्त्रो-मन्त्रशास्त्रं जीवोद्धरणगारुडादि ३ 'आइक्खिए'त्ति मातङ्गविद्या यदुपदे- सू०६७२शादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः ४ चैकित्सिक-आयुर्वेदः ५ कला-लेखाद्याः गणितप्रधानाः ६८० शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपि तथा ६ आनियते आकाशमनेनेत्यावरण-भवनप्रासादनगरादि तल्लक्षहैणशास्त्रमपि तथा वास्तुविद्येत्यर्थः ७ अज्ञानं-लौकिक श्रुतं भारतकाव्यनाटकादि ८ मिथ्याप्रवचन-शाक्यादितीआर्थिकशासनमिति ९ एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समु-11 चये ॥ उत्पतादिश्रतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह ॥४५१॥ नव उणिता वत्थू पं० सं०---संखाणे निमित्ते कातिते पोराणे पारिहस्थिते परपंडिते वातिते भूतिकम्मे विगिच्छते (सू० ६७९) समणस्स णं भगवतो महावीरस्स णव गणा हुस्था, तं०-गोदासे गणे उत्तरबलिस्सहगणे उदेवगणे चारगगणे उदयातितगणे विस्सवातितगणे कामवृितगणे माणवगणे कोडिलगणे ५ (सू०६८०) समणेणं भगवता महा गाथा RECASCHECRESCRICORNERGAON दीप अनुक्रम [८३०-८३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~335~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy