________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७८] + गाथा
प्रत
सूत्रांक [६७८]
पावसुयपसंगे पं० ०-जुपाते १ निमित्ते २ मते ३ आतिक्खिते ४ तिगिल्छते ५ । कला ३ आवरणे . नाणे
८ मिच्छापावतणेति त ९॥ १॥ (सू० ६७८) 'नव विगईओं' इत्यादि गतार्थ तथाप्युच्यते किञ्चित्-'विगईओं'त्ति विकृतयो विकारकारित्वात् , पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि-"एक्केण चेव तवओ पूरिजइ पूयएण जो ताओ। बिईओऽवि स पुण कप्पड़ निविगईअ लेवडो नवरं ॥१॥” इति [एकेन चैव तपकः पूर्यतेऽपेन यस्ततो द्वितीयो-13 ऽपि स पुनः कल्पते निर्विकृति कस्य लेपकृत नवरं ॥१॥] (द्वितीयोऽपि विकृतिनै भवतीति भावः> तत्र क्षीरं पञ्चधार -अजैडकागोमहिष्युष्ट्रीभेदात् , दधिनवनीतघृतानि चतुषोष्ट्रीणां तदभावात् , तैलं चतुर्द्धा-तिलातसीकुसुम्भसर्षपभेदात् , गुडो द्विधा-द्रवपिण्डभेदात् , मधु त्रिधा-माक्षिककौन्तिकभ्रामरभेदात् , मद्यं द्विधा-काष्ठपिष्टभेदात्, मांस त्रिधा-जलस्थलाकाशचरभेदादिति । विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह-'नवेत्यादि, नवभिः श्रोतोभिः-छिद्रैः परिश्रवति-मलं धरतीति नवश्रोतःपरिश्रवा बोन्दी-शरीरमौदारिकमेवैवंविधं द्वे श्रोत्रे-कणों नेत्रेनयने प्राणे-नासिके मुख-आस्वं पोसएत्ति-उपस्था पायु:-अपानमिति । एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह–'पुन्ने'त्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेणं'ति लयन-गृहम् , शयन-संस्तारको मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनः-|| पुण्यादीनि, उरतं च-"अन्नं पानं च वखं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवषिधं स्मृतम्
गाथा
दीप अनुक्रम [८३०-८३५]
CARMER
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~334~