________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७३] + गाथा
श्रीस्थाना
सूत्रवृत्तिः
4-5
॥४५०॥
प्रत सूत्रांक [६७३]
गाथा ॥१-१४||
नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इति शेषः, द्वादशयोजनानि दीर्घा मषाः-प्रतीताः तत्संस्थिताः-18 स्थाना तत्संस्थाना, जाह्नव्या-गङ्गाया मुखे भवन्तीति । 'वेरुलियंगाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयश-IM उद्देशा३ ब्दस्य वृत्त्या उतार्थतेति, कनकमया:--सौवर्णा विविधरत्नप्रतिपूर्णाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानि-चिहानि विकतय-' येषां ते तथा अनुसमा:-अनुरूपा अविषमाः 'जुग'त्ति यूपः तदाकारा वृत्तत्वादीर्घत्वाच बाहवो-द्वारशाखा वदनेषु- छिद्राणि मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुच्चये । 'पलि- पुण्यं पापं गाहा, 'निहिसरिनाम'त्ति निधिभिः सहक्-सदृक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निधयः आवासाः- पापश्रुतं आश्रयाः, किम्भूताः?-'अकेया' अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च-स्वामिता च तेषु येषां देवा-13ासू०६७४. नामिति प्रक्रमः, 'एते ते'गाहा, कण्ठ्या । अनन्तरं चित्तविकृतिविगतिहेतवो निधय उक्ताः अधुना तथाविधा एव विकृतीः प्रतिपादयन्नाह
गव विगतीतो पं००-खीर दधि णवणीतं सपि तेलं गुलो महुं मज मंसं (सू०६७४) णवसोतपरिस्सवा बोंदी पण्णत्ता, तं०-दो सोत्ता दो णेत्ता दो घाणा मुहं पोसे पाऊ (सू०६७५) प्रायविधे पुन्ने पं० सं०-अन्नपुन्ने १ पाणपुणे २ बस्यपुग्ने ३ लेणपुण्णे ४ सयणपुन्ने ५ मणपुन्ने ६ वतिपुण्णे ७ कायपुण्णे ८ नमोकारपुण्णे ९ (सू० ६७६)
४ ४५०॥ णव पावसायतणा पं० सं०-पाणातिवाते मुसाबाते जाव परिग्गहे कोहे माणे माया लोभे (सू० ६७७) नवविधे
RRE
दीप अनुक्रम [८१५-८२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~3334