________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७३] + गाथा
प्रत
सूत्रांक [६७३] गाथा ॥१-१४||
ज्ञानं वर्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह-भाषिवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणं, चशब्दाद् वर्त्त| मानवस्तुविषयं वर्तमानं, 'तीसु वासेसु'त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधी वर्त्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येकं विंशतिभेदत्वादिति, तथा कर्माणि च । कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजाया:-लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति 'लोहगाहा, लोहस्य चोत्पत्तिर्महाकाले निधी भवति-वर्चते, तथा आकराणां च लोहादि|सत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम्बन्धनीया केवलं मणयः-चन्द्रकान्तादयः मुक्तामुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि-विदुमाणीति ७ 'जोगाहा योधाना-शूरपुरुषाणां योत्पत्तिरावरणानां |-सनाहाना प्रहरणानां खड़ादीनां सा युद्धनीतिश्च-व्यूहरचनादिलक्षणा माणवके निधी निधिनायके वा भवति, ततः प्रवर्त्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके-सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति का 'नह'गाहा, नाव्य-नृत्यम् , तद्विधिः-तत्करणप्रकारः, नाटक-चरितानुसारि नाटक-13 लक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिवद्धग्रन्थस्य १ अ-18 थवा संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिवद्धस्य २ अथवा समविषमार्द्धसमवृत्सबद्धतया गद्यतया चेति ३ अथवा गद्यप
गेयवर्णपदभेदबद्धस्येति उत्पत्तिः-प्रभवः शङ्के महानिधी भवति, तथा तूर्याङ्गाणां च-मृदङ्गादीनां सर्वेपामिति ९ 'चक्क'गाहा, चक्रेष्वष्टासु प्रतिष्ठान प्रतिष्ठा--अवस्थानं येषां ते तथा, अष्टी योजनान्युत्सेधः-उच्छ्यो येषां ते तथा,
दीप अनुक्रम [८१५-८२९]
ACADASANTOS
AACANCE
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~332~