SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६८५] दीप अनुक्रम [८४५] [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-1, मूलं [ ६८५] + गाथा स्थान [९], Education विमाणपत्थरिमदेहिमगेवे० उबरिममज्झिम० उवरिम २गेविजविमाणपत्थडे, एतेसि णं णवण्डं गेविजविमाणपत्था व नामधिजा पं० तं भद्दे सुभद्दे सुजाते सोमण से पित्तदरिसणे । सुदंसणे अमोहे व सुप्पबुद्धे जसोघरे || १ || (सू० ६८५ ) चेदम् नवरं 'नवपलिओ माईति नबैव, तासां सपरिग्रहत्वाद् उक्तं च- " सपरिग्गहेयराणं सोहंमीसाण पलिय १ साहीयं २ । उक्कोस सत्त पना नव पणपन्ना य देवीणं ॥ १ ॥” इति [ सौधर्मेशानयोः सपरिग्रहाणां इतरासां च देवीनां पल्यमधिकं च उत्कृष्टं सप्त पश्चाशत् नव पश्चपञ्चाशञ्च ॥ १ ॥ ] 'सारस्सय' गाहा सारस्वताः १ आदित्या २ | वह्नयः ३ वरुणा ४ गई तोयाः ५ तुषिता ६ अव्यावाघा ७ आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठास्तु कृष्णराजिमध्य भागवर्त्तिनि रिष्ठाभषिमानप्रस्तटे परिवसन्तीति ॥ अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुःपरिमाणभेदानाह नवविहे आउपरिणामे पं० [सं० गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामे उडुंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीइंगारवपरिणामे रहस्संगारवपरिणामे (सू० ६८६ ) णवणवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चउहि य पंचुत्तरेहिं मिक्लासतेहि अधासुत्ता जाव आराहिता ताचि भवति ( सू० ६८७ ) वविधे पायच्छिते पं० नं० आलोयणारिहे जाब मूलारिहे अणवठप्पारिधे (सू० ६८८) Far Far & Private पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] ~ 338~ antray og "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy