________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६७२]
ॐ
म
श्रीस्थाना-
सूत्र
वृत्तिः
प्रत
॥४४८॥
सू०६७३
सूत्रांक
[६७२]
योजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, स्थाना० 'पयावई'त्यर्द्धं श्लोकस्योत्तरं तु गाथापश्चाद्ध मिति, सोपायातिदिशन्नाह-'एत्तो'त्ति इतः सूत्रादारब्धं 'जहा समाए'त्ति उद्देशः ३ समवाये चतुर्थांगे यथा तथा निरवशेष ज्ञेयं, तच्चार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्व- ट्र निधानभवनामानि धर्माचार्या निदानभूमयो-निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह-जाव एका' प्रकरणं | इत्यादि गाथापश्चाई, पूवार्द्ध त्विदमस्या:-'अटुंतकडा रामा इको पुण बंभलोयकप्पंमि'त्ति । 'सिज्झिस्सइ आगमि स्सेणं'ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदी।' त्यादावागाम्युत्सर्पिणीसूत्रे 'एवं जहा समवाए' इत्याद्यतिदेशवचनमेवमेव भावनीयं यावत्पतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तं, तथा 'एते गाहाएते अनन्तरोदिता नव प्रतिशत्रवः 'कित्तीपुरिसाण'त्ति कीर्तिप्रधानाः पुरुषाः कीर्तिपुरुषास्तेषां, 'चकजोहि'त्ति चक्रेण योढुं शीलं येषां ते चक्रयोधिनः 'हमीहंति'त्ति हनिष्यन्ते स्वचकैरिति ॥ इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह
एगमेगे णं महानिधी ण णव णव जोयणाई विक्खंभेणं पण्णत्ते एगमेगस्स णं रन्नो चावरंतचावहिस्स नव महानिहओ पं० सं०- सप्पे १ पंदुयए २ पिंगलते ३ सम्वरयण ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९ ॥१॥ सप्पंमि निवेसा गामागरनगरपट्टणाणं च । दोगमुहमडबाणं खंधाराणं गिहाणं च ॥२॥ गणियस्स य बीयाणं माणुम्माणुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंछते भणिया ॥३॥ सध्या भाभ
KEBAAR
दीप
अनुक्रम [८१४]
354545*
॥४४८
FF
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~329~