________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६७२]
प्रत
सूत्रांक
[६७२]
हि सत्यां जानदवस्थाध्यवसितमर्धमुत्थाय साधयति स्त्याना वा-पिण्डीभूता ऋद्धिः-आरमशक्तिरूपाऽस्यामिति स्त्यानिर्द्धिरित्यप्युच्यते, तदावे हि स्वप्नुः केशवाईबलसहशी शक्तिर्भवति, अधवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानर्द्धिः स्त्यानगृद्धिरिति वा, तदेवं निद्रापथकं दर्शनावरणक्ष-18 योपशमालब्धात्मलाभानां दर्शनलब्धीनामाधारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एवं लाभमावृणोति तदिदं दर्श-18 नावरणचतुष्कमुच्यते, चक्षुषा दर्शन-सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरण, अचक्षुषा-चक्षुर्वर्जे|न्द्रियचतुष्टयेन मनसा वा यदर्शनं तदचक्षुदर्शनं तस्यावरणमचक्षुर्दर्शनावरणं, अवधिना-रूपिमर्यादया अबधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं-सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, तथा केवलं-उक्तस्वरूपं तच्च तदर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविधं दर्शनावरणं । जीवानां कर्मणः सकाशानक्षत्रादिदेवत्वं तिर्यक्त्वं मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्द 'अभीत्यादि हम्मिहति सचकेहिं' इत्येतदन्तमाह सुगमंच,18। नवरं 'साइरेग'त्ति सातिरेकानव मुहर्त्तान् यावच्चतुर्विशत्या मुहूर्तस्य द्विषष्टिभागैः षषष्ट्या च द्विपष्टिभागस्य सप्तपष्टिभागानामिति, 'उत्तरेण जोगं'ति उत्तरस्यां दिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः, 'बहुसमरमणिज्जाउ'त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो-रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापि श्व-18 धापेक्षयेति भावः, 'आयाधाए'त्ति अन्तरे कृत्वेति वाक्पशेषः, 'उवरिल्लेति उपरितनं तारारूप-तारकजातीय 'चार' धमणं 'चरति' आचरति, 'नवजोयणिय'त्ति नव योजनायामा एवं प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत
दीप अनुक्रम [८१४]
Editor
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~328~