________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७२] + गाथा:
श्रीस्थानाइसूत्रवृत्तिः
॥४४७॥
प्रत सूत्रांक [६७२]
समवाये निरखसेस जाव एगा से गम्भवसही सिजिझस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्स
९स्थाना पिणीवे नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भावस्सति एवं जया समवाते निरवसेसं जाव महा
उद्देशः ३ भीमसेण सुग्गीवे य अपछिमे । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चकजोही हम्मेहंती सच
| निद्रादिकेहिं ॥ १॥ (सू० ६७२)
| नक्षत्रयो 'न'त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणं गातारतत् नवविध, तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गती' नियतं द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति| कापाषा निद्रा-सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति का- | मत्स्या रा. येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनःखप्र-
| माद्या बोधा स्वापावस्था, तस्यां प्रत्यर्थमस्फुटतरीभूतचैतन्यत्वाइःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रयोध-18|
सू०६६८निद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट उर्वस्थितो
६७२ वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वार्भवति, तथाविधविपाक-1|| वेद्या कर्मप्रकृतिरपि प्रचलेति उच्यते, तथैव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्कमणादि कुर्वतः स्वप्नुभ-181 वत्यतः स्थानस्थितस्वप्नुभवां प्रचलामपेक्ष्यातिशायिनी तद्विपाका कर्मप्रकृतिरपि प्रचडामचला, स्त्याना-बहुत्वेन 8
॥४४७॥ सातमापना गृद्धिा-अभिकासर जाग्रदवस्थाऽव्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धि, तस्या
दीप अनुक्रम [८१४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~327~