________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६६७]
प्रत
सूत्रांक [६६७]
तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, 'अहियासणयाए'त्ति अहित-अननुकूल टोलपाषाणाद्यासनं यस्य स तथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा 'साऽजीर्णे भुज्यते यत्तु, तदध्यसनमुच्यते ।' इति वचनात् तद-II ध्यसनं-अजीणे भोजनं तदेव तत्ता तयेति, भोजनप्रतिकूलता-प्रकृत्यनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादि-४ विषयाणां विकोपन-विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि ख्यादिष्यभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तम्-"आदावभिलापः१ स्थाचिन्ता तदनन्तरं २ ततः स्मरणम् ३ । तदनु गुणानां कीर्तन ४ मुद्धेगश्च ५ प्रला-1 पश्च ६ उन्माद७ स्तदनु ततो व्याधिद जडता ९ ततस्ततो मरणम् १० ॥१॥" इति विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राजयक्ष्मादिरोगोत्पत्तिः स्वादिति शारीररोगोत्पत्तिकारणान्युक्तान्यथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह
णवविधे बुरिसणावरणिजे कम्मे पं० तं-निद्दा निहानिहा पयला पयलापयला थीणगिद्धी चक्खुदसणावरणे अचक्खुन दसणावरणे अवधिदसणावरणे केवलदसणावरणे (सू०६६८) अभिती णं णक्खत्ते सातिरंगे नव मुहुत्ते देण सद्धिं जोगं जोतेति, अभीतिआतिआ ण णवनक्सचा णं चंदस्स उत्तरेण जोग जोति, सं०-अभीती सवणो धणिवा जाव भरणी (६६९) इमीसे णं रयणप्पभाते पुढबीए बहुसमरमणिजाओ भूमिभागाओ णवजोअणसताई उद्धं अबाहाते उवरिल्ले तारारूवे पार परति (सू०६७०) जंबूदीचे णं दीवे णवजोयणिआ मच्छा पविसिसु वा पविसंति वा पविसिस्संति वा (सू०६७१) जंबुद्दीवे वीचे भारहे वासे इमीसे ओसपिणीते णव बलदेववासुदेवपियरो हुत्या - पयावती त नंभे य, रोहे सोमे सिवेतिता । महासीहे अम्गिसीहे, दसरह नवमे य वसुदेवे ॥ १॥ इत्तो आढत्तं जधा
दीप
अनुक्रम [८०६]
SCREXX
SamEairat
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~326~