SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६६७] श्रीस्थाना सूत्रवृत्तिः ॥४४६॥ प्रत सूत्रांक [६६७] कर्मणां देशतः क्षपणा, बन्धः-आश्नवैरात्तस्य कर्मण आत्मना संयोगः, मोक्षः-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्था- स्थाना नमिति, ननु जीवाजीवव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात् , तथाहि-पुण्यपापे कर्मणी बन्धोऽपि उद्देश ३ तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं जिनान्तरं पुद्गलांश्च विरहय्य कोऽन्यः?, संवरोऽप्याश्रवनिरोधलक्षणो देशसभेद आत्मनः परिणामो निवृत्तिरूपो, निर्जरा तु तत्वानि कर्मपरिशाटो जीवः कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माजी-14 सर्वजीवाः वाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहेव "जदत्थिं च णं लोए तं सव्वं दुष्पडोयार, तंजहा-जीवधेयरोगहेतवः अजीवच्चे" अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदाथों सामान्येनोक्तो तावेवेह विशेषतो नवधोक्ती, सा- ०६१६. मान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्या-1|| ६६७ यते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिजरे च मोक्षस्य तदा संसारकारणत्यागेनेतरत्र प्रवर्तते नान्यथेत्यतः पटोपन्यासः मुख्यसाध्यख्यापनार्थ च मोक्षस्येति । अत्र च पदार्थेन-17 |बके प्रथमो जीवपदार्थोऽतस्तझेदगत्यागत्यवगाहनासंसारनिर्वर्तनरोगोसत्तिकारणप्रतिपादनाय 'नवविहे'त्यादिसूत्रप दशकमाह, सुगमं चेदं, नवरं अवगाहन्ते यस्यां सा अवगाहना-शरीरमिति, 'वर्तिसु वत्ति संसरणं निर्वर्तितवन्तः-अनुभू-I सातवन्तः, एवमन्यदपि, 'अचासणयाए'त्ति अत्यन्त-सततमासनं-उपवेशनं यस्य सोऽत्यासनस्तद्धावस्तत्ता तया, अर्शी-1 या ॥४४६॥ [विकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात् दीप अनुक्रम [८०६] E ator पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~325~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy