________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७३] + गाथा:
प्रत
सूत्रांक [६७३] गाथा ॥१-१४||
*555
रणविहीं पुरिसाणं-जा य होइ महिलाणं । आसाण व हत्थीण य पिंगलगनिहिमि सा भणिया ॥ ४॥ रवणाई सस्वरयणे चोइस पवराई चक्कबहिस्स । उप्पाजंति एगिदियाई पंचिंदियाई च ॥५॥ वत्थाण य उप्पत्ती निष्पत्ती'चेव सबभत्तीणं । रंगाण य धोयाण य सव्वा एसा महापउमे ॥ ६॥ काले कालण्णाणं भव्यपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य तिन्नि पयाए हियकराई ॥ ७॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्परस सुबन्नस्स य मणिमोत्तिसिलप्पवालाणं ॥ ८ ॥ जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती माणवते दंडनीती य ॥ ९॥ नट्टविही नाडगविही कव्वस्स चउन्विहस्स उत्पत्ती । संखे महानिहिम्मी तुडियंगाणं च सम्बेसि ॥१०॥ चकट्ठपइहाणा अद्गुस्सेहा य नव य विक्खंभे । बारसदीहा मंजूससंठिया जहवीई मुद्दे ॥ ११॥ वेरलियमणिकवाडा कणगमया विविधरयणपडिपुन्ना । ससिसूरचकलक्खणअणुसमजुगबाहुवतणा त ॥ १२॥ पलिओचमट्टितीया णिहिसरिणामा य तेसु खलु देवा । जेसि ते आवासा अकिब्जा आहिवचा वा ।। १३ ॥ एए ते नवनिहओ पभूतधणरयणसंचयसमिद्धा । जे वसमुवगच्छंती सब्वेसिं चकवट्टीणं ॥ १४ ॥ (सू०६७३) 'एगमेगें' इत्यादि सुगम, नवरं “नेसप्पे १ पंडुयए २ पिंगले ३ सव्वरयण ४ महापउमे ५ । काले अ६ महाकाले माणवगमहानिही ८ संखे ९॥१॥"[नैसर्पः पाण्डुका पिंगलः सर्वरत्नः महापद्मः कालश्च महाकालः माणवका शंख इति नव महा निधयः॥१॥] 'नेसप्पमि'गाहा, इह निधौनतन्नायकदेवयोरभेदविवक्षया नैसों देवस्तस्मिन् सति तत इत्यर्थः, निवेशाः-स्थापनानि अभिनवग्रामादीनामिति, अथवा चक्रवर्तिराज्योपयोगीनि द्रव्याणि सर्वाण्यपि नवसु
दीप अनुक्रम [८१५-८२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~330~