________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [९], उद्देशक [-], मूलं [६६३]
प्रत
सूत्रांक
[६६३]
श्रीस्थाना. रन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोर- ९ स्थाना. सूत्रमानि आलोक्यालोक्य '
नियता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशा- उद्देशः३ वृत्तिः वंशस्येत्यादि भवति ब्रह्मचारीति ४ 'नो प्रणीतरसभोगी नो गलत्स्नेहविन्दुभोक्ता भवति ५ नो पानभोजनस्य रूक्ष-18
स्याप्यतिमात्रस्य "अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए । वाऊपवियारणट्ठा छन्भायं ऊणयं कुज्जा ॥१॥"त ॥४४५॥
तत्त्वानि [अर्धमशनस्य सव्यञ्जनस्य कुर्यात् द्रवस्य द्वौ भागौ । वायुप्रविचारणार्थं पष्ठं भागमूनं कुर्यात् ॥१॥] इत्येवंविधप्रमाणाति
णात सर्वजीवाः क्रमेणाहारक:-अभ्यवहा 'सदासर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वासानभोजनयोर्ग्रहणमिति ||
रोगहेतवः G 'नो पूर्वरतं नो गृहस्थावस्थायां खीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं 'स्मा' चिन्त
सू०६६४यिता भवति ७'नो शब्दानुपाती'ति शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शन्दा४नुपाती एवं रूपानुपाती श्लोक-ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८ 'नो सातसौख्यदप्रतिबद्ध' इति सातात्-पुण्यप्रकृतेः सकाशाद्यत्सौख्य-सुखं गन्धरसस्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः-तत्सरो ब्र
झचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति ९ । उक्तविपरीताः अगुप्तयोs-1 प्येवमेवेति । उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्य जिनैरभिहितमिति जिनविशेषी प्रकृताध्ययनावतारद्वारेणाह
M४४५॥ अभिणदणाभो अरहमओ सुमती अरहा नवदि सागरोजमकोडीसयसहस्सेहिं विइकतेहि समुप्पन्ने (सू० ६६४) नव सम्भावपयथा पं० सं०-जीवा अजीवा पुण्णं पावो आसको संवरो निजरा बंधो मोक्खो ९ (सू०६६५) णवविहा
६६५
दीप
अनुक्रम [८०२]
INEauraton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~323~